________________
प्रमेयचन्द्रिका टीका श० ६ उ० ५ सू०१ तमस्कायस्वरूपनिरूपणम् १०५७ त्यधिक सप्तदशशतयोजनानि ऊर्ध्वम् उत्पत्य ' तो पच्छा तिरियं पवित्थरमाणे, पवित्थरमाणे, सोहम्मी-साण-सणंकुमार-माहिदे चत्तारि वि कप्पे आवरित्ता' ततः पश्चात् तियक प्रविस्तरन् प्रविरतरन् तिरश्वीनतया विस्तारं प्राप्नुवन् सौधर्मेशान-सनत्कुमार-माहेन्द्रान् चतुरोऽपि कल्पान् आवृत्य आच्छाद्य 'उड्ढे पि य णं बंभलोगे कप्पे रिट्ठविमाणपत्थडं संपत्ते' ऊर्चमपि च खलु ब्रह्मलोके कल्पे रिष्टविमानप्रस्तटं संप्राप्तोऽस्ति । एत्थ णं तमुकाए सन्निहिए ' अत्र खलु ब्रह्मलोकस्य रिष्टनामकविमानमस्तटे तमरकायः सनिष्ठित:-समाप्तिं गतोऽस्ति । ततो गौतमः पृच्छति-तमुक्काए णं भंते । किसंठिए पणत्ते ? ' हे भदन्त ! तमस्कायः खल किंसंस्थितः तस्य कीदृशं संस्थानं प्रज्ञप्तम् ? भगवानाह'गोयमा ! तमस्काय: खलु अधोभागे मल्लकमूलसंस्थितः शरावस्य मूलम्-अधोभागः, तत्सदृशसंस्थानो गया हुआ है। (तो पच्छा तिरियं पवित्थरमाणे पवित्थरमाणे लोहम्मीसाण सणंशुमार-माहिदे चत्तारि वि कप्पे आवरित्ता) उसके बाद वहाँसे यह तिरछा विस्तृत होता हुआ सौधर्म-ईशान, सनत्कुमार और माहेन्द्र इन चार कल्पोंको भी आवृत्त करके आगे यह (उड्डंपिय णं बंभलोगे कप्पे रिविमाणपत्थडं संपत्ते) ऊर्च में ब्रह्मलोक कल्पमें रिष्ठविमानके पाथडे (अंगने) में पहुंचा है। (एत्थ णं तमुक्काए संनिहिए) इसी ब्रह्मलोक कल्प के रिष्ठ विमान के पाथडे में ही इसका अन्त हुआ है । अर्थात् इससे आगे तमस्काय नहीं है । " तमुक्काए णं भंते ! कि संठिए पण्णत्ते" हे भदन्त ! तमस्काय का आकार कैसा कहा गया है ? इस गौतम के प्रश्न के उत्तर में प्रभु ने उनसे कहा-(गोयमा! अहे मल्लगमूलसंठिए, उप्पि १७२१ योन सुधा गये। छे ( तओ पच्छा तिरियं पवित्थरमाणे पवित्यरमाणे से हम्मीसाण-सणकुमार-माहिदे चत्तारि वि कप्पे आवरित्ता ) त्या त्यांची તે તિર છે વિસ્તૃત થઈને સૌધર્મ, ઈશાન, સનકુમાર અને મહેન્દ્ર આ ચાર
पान छाहित शन त्यांची मागण धान “ उडूढं पि य णं बंभलोगे कप्पे रिट्रविमाणपत्थड संपत्ते " ये ब्रह्मा ४६पना रिट विमानना पाथअमां पांच्या . “ एत्थणं तमुक्काए सनिदिए " मा प्रहट ४८पना रिट વિમાનના પાડામાં જ તેની સમાપ્તિ થાય છે. એટલે કે તેના કરતાં આગળ तमाय नथी. ( तमुक्काए भंते ! किं संठिए पण्णत्ते १) महन्त ! तभ२४॥ યને આકાર કે કહ્યો છે ?
ગૌતમ સ્વામીને આ પ્રશ્નનો જવાબ આપતા મહાવીર પ્રભુ કહે છે– " गोयमा ! अहे मल्लगमूलसठिए, उप्प कुकुडपंजरगठिए " 3 गौतम !
भ १३३