________________
प्रमेयचन्द्रिका टीका श० ६ ० ५ सू०१ तमस्कायस्वरूपनिरूपणम् २०५१
टीका-'किमयं भंते ! तमुकाए ' ति पव्वुच्चइ' गौतमः पृच्छति -हे भदन्त ! अयं शास्त्रप्रसिद्धः ' तमस्कायः । तमसाम् अन्धकारपुद्गलानां कायो राशिः तमस्कायः इति किम् वस्तु ? कः पदार्थः प्रोच्यते ? स च तमस्कायः नियत एव पृथिवीरजःस्कन्धः, उदकरजस्कन्धो वा इह विवक्षितो भवितुमर्हति, न त्वन्यः, तदुभयभिन्नानां स्कन्धानां तमस्कायसदृशत्वाभावात् , इति पृथिवी-जलविषयकसंदेहात् , हृदयस्थं विकल्पं प्रकाशयति-'किं पुढवी तमु. काए ति पव्वुच्चइ ? ' किम् तमस्कायः पृथिवी इति पृथिवीस्वरूपः पोच्यते ? अथवा ' आउतमुक्काए त्ति पन्चुच्चइ ?' तमस्कायः आपः जलम् इति जलस्वरूपो रूप से उत्पन्न हो चुके हैं। पर ये सब वहाँ चादरपृथिवीकायिकरूप से
और बादर अग्निकायिकरूप से उत्पन्न नहीं हुए हैं। ____टीकार्थ-चतुर्थ उद्देशक में, जीवों में सप्रदेशता आदिका निरूपण सूत्रकार ने किया है-अब वे इस पंचम उद्देशक में सप्रदेश तमस्काय आदि का निरूपण कर रहे हैं-इसमें गौतमस्वामी ने प्रभु से ऐसा पूछा है कि "किमयं भंते ! तमुक्काए त्ति" हे भदन्त ! यह शास्त्रप्रसिद्ध तमस्काय क्या है ? अंधकाररूप पुद्गलों की राशि रूप जो यह शास्त्र संमत तमस्काय है वह किस पदार्थरूप है (किं) क्या (पुढवी तमुकाए त्ति-पचुच्चइ, आउतमुकाए त्ति पन्चुच्चइ) वह तमस्काय पुढवीरूप है ? या अपकायरूप है ? इस प्रकार की जो यह संदेह भरी बात पूछी गई है उसका कारण यह है कि तमस्काय एक स्कन्धरूप पदार्थ है यह વાર અથવા અનંતવાર તે સમસ્ત પ્રાણાદિ પહેલાં ત્યાં પૂર્વોક્તરૂપે ઉત્પન્ન થઈ ચુકયાં છે. પરંતુ તેઓ ત્યાં બાદર પૃથ્વીકાયિક રૂપે અને બાદર અગ્નિકાયિક રૂપે ઉત્પન્ન થયા નથી,
ટીકાથે–ચોથા ઉદેશકમાં જીની અપ્રદેશના આદિનું સૂત્રકારે નિરૂપણ કર્યું છે. હવે સૂત્રકાર આ પાંચમાં ઉદ્દેશકમાં સપ્રદેશ તમસ્કાય આદિનું નિરૂપણ કરે છે–આ વિષયને અનુલક્ષીને ગૌતમ વામી મહાવીર પ્રભુને એ પ્રશ્ન પૂછે છે કે –
__ " किमयं भंते ! तमुकाए ति" महन्त ! - प्रसिद्ध भय શું છે? એટલે કે અંધકારરૂપ પુલોની રાશિરૂપ જે આ શાસ્ત્રસંમત તમસ્કાય छते ४ पहाय ३५ छ ? "किं" शु (पुढवी तमुक्काए त्ति पन्चुच्चइ, आउतमुक्काप त्ति पवुच्चइ १) शुतमय पृथ्वी३५ छ १ अथवा अ५४१५३५ (२४१३५) छ ?
આ પ્રકારની સંદેહયુકત વાત પૂછવાનું કારણ એ છે કે તમસ્કાય એક કધરૂપ પદાર્થ છે એ તો ચોકકસ છે, પરંતુ એ વાત નિશ્ચિત નથી કે તે