________________
प्रमैयचन्द्रिका टीकाश०६ उ० ५ सृ०१ तमस्कायस्वरूपनिरूपणम् १०३७
तमस्कायवक्तव्यता। चतुर्थोद्देशके जीवानां सप्रदेशत्वादिकं निरूपितम् अथ पञ्चमोद्देशके सपदेशं तमस्कायादिकं निरूपयितुमाह-'किमयं भंते !' इत्यादि ।
मूलम्-किमयं भंते ! 'तमुकाए' त्ति पव्वुच्चइ, किं पुढवी तमुक्काए ति पव्वुच्चइ. आऊ तमुक्काएत्ति पव्वुच्चइ ? गोयमा ! णो पुढवी तमुक्काएत्ति पव्वुच्चइ, आऊ तमुक्काएत्ति पव्वुच्चइ । से केणट्रेणं०? गोयमा ! पुढविकाएणं अत्थेगइए सुभे देसं पगासेइ, अत्थेगइए देसं णो पगासेइ-से तेणट्रेणं । तमुक्काए णं भंते ! कहिं समुट्रिए, कहिं संनिहिए ? गोयमा! जंबूदोवस्त बहिया तिरियमसंखेजे दीवसमुद्दे वीईवइत्ता, अरुणवरस्स दीवस्स बाहिरिल्लाओ वेइयंताओ अरुणोदयं समुदं बायालीसं जोयणसहस्लाणि ओगाहिता उवरिल्लाओ जलंताओ एगपएसियाए सेडीए एत्थ णं तमुकाए समुटिए, सत्तरस - एकवीसे जोयणलयाई उडु उप्पइत्ता तओ पच्छा तिरियं पवित्थरमाणे पवित्थरनाणे सोहम्मी-साण-सणंकुमार-माहिदे चत्तारि वि. कप्पे आवरित्ता णं, उड्डूंपि यणं बंभलोगे कप्पे रिटूविमाणपत्थडं संपत्ते-एत्थ णं तमुक्काए णं संनिहिए । तमुक्काएणं भंते ! कि संठिए पष्णत्ते ? गोयमा ! अहे मल्लगमूलसंठिए, उप्पिं कुक्कुडपंजरगसंठिए पण्णत्ते! तमुक्काए णं भंते ! केवइयं विश्वं. भेणं, केवइयं परिकलेवेणं पण्णत्ते ? गोयमा! तमुक्काए णं दुविहे पण्णत्ते, तं जहा-संखेजवित्थडे य, असंखेजवित्थडे, य । तत्थ लोकान्तिक विमान से लोक का अन्तिमभाग असंख्यात योजन दूर है ऐसा कथन । ચુકેલા છે. બધા કાન્તિક દેવેની સ્થિતિ આઠ સાગરેપની હોય છે. તથા લેકાન્તિક વિમાનમાંથી લોકને અન્તિમ ભાગ અસખ્યાત જન દૂર છે એવું કથન,