________________
२०१८
भगवती सूत्रे
नैरयिकाः अप्रत्याख्यानिनः, यावद - चतुरिन्द्रियाः, शेर्पाौ द्वौ प्रतिपेधयितव्यौ, पञ्चेन्द्रिय तिर्यग्योनिका नो प्रत्याख्यानिनः अपत्याख्यानिनोऽपि प्रत्याख्यानाऽप्रत्याख्यानिनोऽपि । मनुष्यास्त्रयोऽपि । शेषा यथा नैरयिकाः, । जीवाः खलु भदन्तः ! किं प्रत्याख्यानं जानन्ति, अप्रत्याख्यानं जानन्ति, प्रत्याख्यानाऽप्रत्याख्यानं जानन्ति ? गौतम ! ये पञ्चेन्द्रियास्ते त्रीण्यपि जानन्ति, अवशेपाः प्रत्या
चचत्रवाणी, जाव चरिंदिया, सेसा दो पडिसेहेयव्वा ) हे गौतम! arraata अत्याख्यानी हैं- यावत् चौइन्द्रियजीवों तक के जीवों को अप्रत्याख्यानी जानना चाहिये। बाकी के दो भंगो-प्रत्याख्यानी और प्रत्याख्यानाप्रत्याख्यानी का इनमें निषेध कर देना चाहिये ! (पंचिदियतिरिवखजोणिया जो पच्चत्रवाणी, अपच्चक्खाणी वि, पच्चक्खाणापच्चक्खाणी वि, मणूसा तिष्णि वि, सेसा जहा नेरइया ) पंचेन्द्रिय तिर्यच प्रत्याख्यानी नहीं हैं किन्तु अप्रत्याख्यानी भी हैं, प्रत्याख्यानामत्याख्यानी भी हैं । मनुष्यों में ये तीनों भंग होते हैं । अवशिष्ट जीवों को नारकजीवों के समान समझना चाहिये । (जीवाणं संते । किं पच्चक्वाणं जाणंति, अपच्चक्खाणं जाणंति, पच्चक्खाणापच्चखाणं जाणंति ? ) हे भदन्त ! जीव क्या प्रत्याख्यान को जानते हैं ? अप्रत्याख्यान को जानते हैं ? प्रत्याख्यानाप्रत्याख्यान को जानते हैं ? (गोयमा) हे गौतम! (जे पंचिंदिया ते तिनि वि जाणंति, अवसेसा पच्चक्खाणं
( गोयमा ! नेरइया अपच्चक्खाणी, जात्र चउरिंदिया सेसा दो पडिसेहे यव्वा ) હે ગૌતમ ! નારકા અપ્રત્યાખ્યાની ડાય છે. ચતુરિન્દ્રિય પર્યન્તના જીવા પણ અપ્રત્યાખ્યાની હાય છે. તેએ પ્રત્યાખ્યાની પણ હાતા નથી અને પ્રત્યાખ્યાના પ્રત્યાખ્યાની પણ હાતા નથી આ રીતે ખાકીના બે વિકલ્પાના અહીં સ્વીકાર थता नथी. ( पचिदियतिरिक्खजोणिया णो पच्चक्खाणी अपच्चक्खाणी वि, पच्चक्खाणाच्च खाणी वि, मणूसा तिष्णि वि, सेसा जहा नेरइया ) पथेन्द्रिय તિય ચેા પ્રત્યાખ્યાની નથી પરંતુ અપ્રત્યાખ્યાની પણ છે અને પ્રત્યાખ્યાનાप्रत्याख्यानी यागु छे. मनुष्याने तो त्र लौंग ( विद्रुह्य ) सागु पडे छे. ખાકીના જીવાના વિષયમાં નારકની જેમ જ સમજવું.
( जीवाणं भते ! किं पच्चक्खाणं जाणति, अपच्चखाणं जाणंति, यच्चक्खाणा- पच्चक्खाणं जाणंति १ ) ભદન્ત ! જીવા શું પ્રત્યાખ્યાનને જાણે છે ? અપ્રત્યાખ્યાનને જાણે છે ? પ્રત્યાખ્યાના પ્રત્યાખ્યાનને જાણે છે?
( गोयमा ! ) हे गौतम! ( जे पंचि दिया ते तिन्नि वि जाणति, अवसेचा