________________
D
१०१६
भगवतीसूत्रे ॥ प्रत्याख्यानादिवक्तव्यता ॥ जीवाधिकारात् तेषां प्रत्याख्यानादिकं निरूपयितुमाह-' जीवाणं भंते' इत्यादि।
मूलम्-जीवाणं भंते ! किं पच्चक्खाणी, अपच्चक्खाणी, पच्चक्खाणापच्चरखाणी ? गोयमा ! जीवा पच्चक्खाणी वि, अपच्चक्खाणी वि, पच्चक्खाणापच्चकखाणी वि । सव्वजीवाणं एवं पुच्छा? गोयमा! नेरइया अपच्चक्खाणी, जाव-चउरिंदिया, सेसा दो पडिसेहेयव्वा । पंचिंदिय तिरिस्खजोणिया णो पच्चक्खाणी' अपच्चक्खाणी वि, पच्चक्खाणापच्चक्खाणी वि । अणूसा तिणि वि । सेसा जहा- नेरइया । जीवा णं संते ! कि पच्चक्खाणं जाणंति, अपच्चरखाणं जाणंति, पच्चक्खाणा पच्चक्खाणं जाणंति ? गोयमा ! जे पंचिदिया ते तिन्नि वि जाणंति । अवसेसा पच्चरखाणं न जाणंति । जीवा णं भंते! किं पच्चक्खाणं कुवंति, अपच्चक्खाणं कुवंति, पच्चक्खाणा पच्चक्खाणं कुब्वंति ? जहा-ओहिया तहा कुठवणा । जीवाणं भंते ! किं पच्चक्खाणनिव्वत्तियाउया, अपच्चरखाणणिव्वत्तिया उया, पच्चरवाणा पच्चरखाण णिव्वत्तिया उया ? गोयमा!
-अर्थात् ये सब पूर्वोक्त जीव एकत्व बहूत्व दण्डकों द्वारा सप्रदेश अप्रदेश है-यही सब इस संग्रह गाथाहारा इन पूर्वोक्त सप्रदेश आदि भिन्न २ प्रकरणों में प्रतिपादित किया गया है ॥ सू० १॥ વાળા જીવનું તથા અપર્યાપ્ત જીવોનું પણ એજ પ્રમાણે પ્રતિપાદન કરવામાં આવ્યું છે એટલે કે તે બધાં જીવોની કાળની અપેક્ષાએ સપ્રદેશતા અને અપ્રદેશતાનું એકત્વ અને બહુ દંડકો દ્વારા પ્રતિપાદન કરવામાં આવ્યું છે. એજ વાત આ સંગ્રહગાથા દ્વારા પૂર્વોક્ત સપ્રદેશ આદિ અલગ અલગ પ્રકરણમાં પ્રતિપાદિત કરવામાં આવેલ છે. જે સૂત્ર ૧ છે