SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सुधां टोका स्था०४३०३ ०११ चतुष्प्रकारकपुरुवजातनिरूपणम् " चत्तारि पुरिसजाया " इत्यादि पुनः पुरुषजातानि चत्वारि प्रज्ञप्तानि, तद्यथा - एको धर्म - जिनाज्ञारूपं जहाति -त्यजति किन्तु नो गणसंस्थितिं गणस्यस्वगच्छस्य संस्थितिं = स्वगच्छप्रवर्तकमवर्तितमर्यादां न जहाति । इहायं विवेक:तीर्थङ्करा एवमुपदिशन्ति-" सर्वेभ्यो योग्यसाधुभ्यः श्रुतं दातव्यमिति तदाज्ञामु पेक्ष्य बृहत्कल्पादि विशिष्टश्रुतमन्यगच्छीयाय न देयमिति स्वगच्छप्रवर्तकप्रवर्तितमर्यादामनुसरन्योऽन्यगच्छीयाय श्रुत न ददाति स धर्मं त्यजति, जिनाऽऽज्ञाविराधकत्वात्, नो गणसस्थितिम् इति प्रथमो भङ्ग । १ । एकः पुरुषो गणसं - स्थिति जहाति नो धर्म, स च योग्येभ्यः श्रुतदायकः, इति द्वितीयः २ | एकी धर्मसंस्थित्युभयं जहाति स चायोग्येभ्यः श्रुतदायकः इति तृतीयः । ३ । एको नो धर्मं जहाति नो गण संस्थिति, स च श्रुतान्यवच्छेदार्थ परगच्छस्थं साधुं स्वग मर्यादायां संस्थाप्य श्रुतदायी । इति चतुर्थः । ४ । وق --- " चत्तारि पुरिसजाया" इत्यादि -- पुनः पुरुषजातानि चत्वारि प्रज्ञप्तानि, तद्यथा - एकः प्रियधर्मा -प्रियो धर्मों यस्य स तथा = प्रीतिभावेन सुखेन च धर्मस्वीकारको भवति, किन्तु नो दृढधर्मा-दृढलाभावाद् विपदि धर्मात् प्रचलितो भवति, - गण स्थिति दोनों का परित्याग करता है, ३ ऐसा वह अयोग्यों को श्रुत देने वाला होता है, ३। कोई एक पुरुष न तो धर्म का, न गण स्थिति का परित्याग करता है, ४। पुनञ्च - " चत्तारि पुरिसजाया ".. इत्यादि, पुरुष जात चार कहे गये हैं, जैसे- कोई एक पुरुष धर्मप्रिय होता हैप्रीति भावसे सानन्द धर्मको स्वीकार कर लेता है, किन्तु 'नो दृढ धर्मा, विपत्ति में धर्म से विचलित हो जाता है, अतः दृढ धर्मा नहीं होता है, १ । कोई एक पुरुष आपत् काल में भी अङ्गीकृत धर्म का परित्याग नहीं સ્થિતિ ખન્નેના પરિત્યાગ કરે છે અયગ્ય વ્યક્તિઓને શ્રુતદાન દેનારને આ પ્રકારમા મૂકી શકાય. (૪) કેઇ એક સાધુ ધર્મના પણ પરિત્યાગ કરતે નથી અને ગણુસ્થિતિના પણ પરિત્યાગ કરતા નથી " च्चत्तारि पुरिसजाया ' पुरुषना नीचे प्रभा यार अमर पशु उद्या છે—(૧) કાઈ એક પુરુષ ધપ્રિય હાય છે-પ્રીતિભાવથી આનંદપૂર્ણાંક ધર્મને स्वीजरी से छे, परन्तु " नो दृढधर्माः " दृढधर्मात नथी-भेटी है वियत्तिमां ધમથી વિચલિત થઇ જનારી હોય છે.
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy