SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ६४ स्थानालमत्र ___"एनं बलेण चरित्तेण ” इनि-एवं बलेन सह चारित्रेण युक्ताश्चत्वारो भङ्गा वोध्याः । इति पञ्चदशी । १५ । "चत्तारि पुरिमजाया" इत्यादि-पुनः पुरुष नानानि चत्वारि मनप्तानि तद्यथा-रूपसम्पन्नो नामै को नो श्रुनसम्पन्नः १, अनयम्पन्नो नामको नो रूपसम्पन्नः २, एको रूपसरपन्नोऽपि, श्रुतसम्पन्नोऽपि ३, एको नो रूपमम्पन्नो नो श्रुतसम्पन्नः ४] इति पोडगी । १६ । " एवं स्वेण सीलेण” इति-एवं रूपेण सह शीलेन युक्ताश्रन्यारो भगा बोध्याः । इति सप्तदशी । १७ । " स्वेण चरितेग" इति-रूपेण सह चारित्रेग युक्ताश्रवारो भगा वोध्या। इत्यष्टादशी। १८ । " चनारि पुरिमजाया" इत्यादि-पुनः पुरुष नानानि चत्वारि जप्नानि, तद्यथा-श्रुतसम्पन्नो नामैको नो शीलपम्पन्नः १, गोलपम्गन्नो नामको नो श्रुन " एवं बलेण चरित्तेण"-इसी प्रकार बल चारित्रसे चार भाग होते हैं-४, १५ 'चत्तारि पुरिप जाया'-पुरुप जान चार कहे गयेहैं, जैसे कोई एक पुरुष रूप सम्पन्न होता है श्रुत सम्पन्न नहीं-१ कोई एक श्रुत सम्पन्न होता है रूप सम्पन्न नहीं-२ कोई एक रूप और श्रुत लम्पन्न भी-३ और कोई एक दोनोंसे रहित होता है-४, १६ “ एवं ख्वेण सीलेण" इसी प्रकार रूप शील से युक्त ४ मा होते हैं, १७ "स्वेण चरित्तेण" इमी तरह रूप चारित्र युक्त ४ भङ्ग होते हैं-१८ । " एवं बलेण चरित्तेण" मेरा प्रभारी मा भने यात्रिना याथी ચાર ભાંગા બને છે. ૧૫ “चत्तारि पुरिस जाया" पुरु५ना नीये प्रभो यार ५४५२ ५ पडे છે–(૧) કેઈ એક પુરુષ રૂપસંપન્ન હોય છે, પણ તસંપન હેત નથી. (૨) કેઈ ઋતસંપન્ન પણ હોય છે પરુ રૂપ સંપન હેતે નથી. (૩) કોઈ થતસંપન પણ હોય છે અને રૂપસંપન્ન પણ હોય છે, (૪) કેઈ રૂપસંપન્ન પણ હોતું નથી અને શ્રતસંપન્ન પણ હોતું નથી ૧૬ "एवं वेण सीलेण " मेरी प्रमाणे ३५ गाने शासना योगवाणा यार Niu मने छे. ११७५ एवं रूवेण चरित्तेण" मेरी प्रभाये ३५ मने शारि. ત્રના રોગથી પણ ચાર ભાગ બને છે. તે ૧૮
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy