SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ४ उ०३ ० १७ जातिसम्पन्नावि पुरुषजातनिरूपणम् ६१ श्रुतसम्मन्नो नामैको नो जातिसम्पन्नः २, एको जातिसम्पन्नोऽपि श्रुससम्पन्नोऽपि ३, एको नो जातिसम्पन्नो नो श्रुतसम्पन्नः ४। इति चतुर्थीचतुर्भङ्गी ।४। " एवं जाईए सीलेण" इति-एवं-पूर्वोक्तरीत्या जात्या सह शीलेन युक्ताश्चत्वार आलापका वोध्याः, तथाहि-जातिसम्पनो नामैको नो शीलसम्पन्नः १, शीलसम्मन्नो नामैको नो जातिसम्पन्नः २, एको जातिसम्पन्नोऽपि शीलसम्पन्नो. ऽपि ३, एको नो जातिसम्पन्नो नो शीलसम्पन्नः । इति पञ्चमी चतुर्भशी ५। ___"एवं जाईए चरित्तेग ” इति एवं पूर्वोक्तपकारेण जात्या सह चारित्रेण युक्ताश्चत्वार आलापका वोध्या', तथाहि-जातिसम्पन्नो नामैको नो चारित्रससम्पन्नः १, चारित्रसम्पन्नो नामैको नो जातिसम्पन्नः २, एकोजातिसम्पन्नोऽपि चारित्रसम्पन्नोऽपि३, एको नो जातिसम्पन्नो नो चारित्रप्सम्पन्नः । इति पष्ठो चतुर्भङ्गी६। जातियुक्त होता है पर श्रुतसे सम्पन्न नहीं-१ कोई एक श्रुतसम्पन्न होता है तो जातिसम्पन्न नहीं -२ कोई एक जातिसे भी और श्रुतसे भी सम्पन्न होता है-३ और कोई एक न तो जातिसम्पन्न न श्रुतसम्पन्न होता है-४। " एवं जाईए सीलेण" इत्यादि इसी प्रकार शीलयुक्त जातिक चार आलापक होते हैं, कोई एक पुरुष जाति सम्पन्न होता है परशील सम्पन्न नहीं-१ कोई एक पुरुष शील सम्पन्न होना है तो जाति सम्पन्न नहीं-२ कोई एक जाति और शील सम्पन्न ली होता है-३ कोई एक नतो जाति सम्पन्न ही होता है न शील सम्पन्न ही-४ । " एवं जाइए चरित्तणं " इसी प्रकार जातिके साथ चरित्रसे युक्त चार भङ्ग होते हैं, जैसे कोई एक पुरुष जाति सम्पन्न होता है तो चारित्र પણ શ્રુતસંપન હેત નથી (૨) કઈ કૃતસપન હોય છે, પણ જાતિસંપન્ન હિતે નથી (૩) કે જાતિસંપન્ન પણ હોય છે અને શ્રુતસંપન્ન પણ હોય છે (૪) કોઈ જાતિસંપન્ન પણ નથી હોત, અને મૃતસંપન પણ હેતે નથી જા “ एव जाइए सीलेण" मे प्रमाणे ति मने शासन। योगथी नाये પ્રમાણે ચાર ભાગ બને છે–(૧) કેઈ એક પુરુષ જાતિસંપન્ન હોય છે, પણ શીલસંપન હોતો નથી. (૨) કઈ શીલસંપન હોય છે, પણ જાતિસંપન્ન હેતું નથી. (૩) કઈ જાતિસંપન્ન પણ હોય છે અને શીલસંપન્ન પણ હોય છે. (૪) કઈ જાતિસંપન પણ હતું નથી અને શીલસ પન પણ હોતે નથી. ૫ "एवं जाईए चरित्तेणं" मेरा प्रमाणे ति भने सारित्रना योगयी નીચે પ્રમાણે ચાર ભાંગા બને છે–(૧) કે પુરુષ જાતિસંપન્ન હોય છે પણ ચારિત્રસંપન્ન હોતું નથી. (૨) કેઈ ચારિત્રસંપન હોય છે પણ જતિ
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy