SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०४ ७०३ सू०१६ पुष्पहष्टान्तेन पुरुषनिरूपणम् सम्पन्नमपि ३, एकं नो रूपमम्पन्नं नो गन्धसम्पन्नम् ४। एवमेव चत्वारि पुरुष. जातानि-पतप्तानि. नद्यथा-रूपसम्पन्नो नामैको नो शीलसम्पन्नः ४, | सू०१६। ____टीका-" चत्तारि पुष्का" इत्यादि-पुष्पाणिं चत्वारि प्रज्ञप्तानि, तद्यथाएकं पुष्पं रूपसम्पन्न-दर्शने सुन्दरं भवति, किन्तु नो गन्धसम्पन्न-सुगन्धि न भवति १, एवं शेषभङ्गत्रयं स्वयं विवरणीयम् । ४ । क्रमेण पलाश-पकुल-जातीबदरीपुष्पाणि तदुदाहरणानि । " एवामेव चतारि पुरिसजाया " इत्यादि-एवमेव-पुष्पवदेव चत्वारि पुरुपजातानि प्रज्ञप्तानि, तद्यथा-एकः पुरुषो रूपसम्पन्नः सुन्दरसंस्थानवान् भवति, किन्तु नो शीलपम्पन्न:-सद्वृत्तवान् न भवति १, एवं शेषभङ्गत्रिकं स्वयमूहनीयम् ४। । मु० १६।। एक पुरुष रूपसम्पन्न भी और गन्ध सम्पन्न भी होता है-३ और कोई एक नतो रूपसम्पन्न न गन्ध सम्पन्न ही होताहै-४ इली प्रकार से पुरुष जात भी चार कहे गये हैं, जैसे कोई एक पुरुष रूपसम्पन्न होता है पर-शील सम्पन्न नहीं-१ इत्यादि-४ सूत्र में पुष्प सम्बन्धी चतुर्भङ्गीका तात्पर्थ है कि कोई एक पुष्प रूप सम्पन्न तो होता है अर्थात्-देखने में सुहावना होता है किन्तुसुगन्धवाला नहीं, जैसे पलाश पुरुप १ इसी प्रकारसे शेष भङ्गात्रय बनाते समय दृष्टान्त के स्थान पर बकुल जाती-बदरिका पुष्पोंको रख लेना चाहिये-४ इसी तरहसे पुरूषजातमें कोई एक पुरुष देखने में अति છે અને ગંધસંપન્ન પણ હોય છે. (૪) કેઈ એક ફૂલ રૂપસંપન્ન પણ હતું નથી અને ગધસી પન્ન પણ હોતું નથી. એજ પ્રમાણે પુરુષ પણ ચાર પ્રકારના હોય છે–(૧) કોઈ એક પુરુષ રૂપસંપન્ન હોય છે પણ શીલસંપન્ન હેત નથી એ જ પ્રમાણે બાકીના ત્રણ ભાગ પણ સમજી લેવા. પુષ્પ વિષયક ચતુર્ભગીનું સ્પષ્ટીકરણ–(૧) કેઈ એક પુષ્પ દેખાવમાં સુદર હોય છે. પણ સુગંધવાળું હોતું નથી. જેમકે પલાશ ૫૫. એજ પ્રમાણે બાકીના ત્રણ ભાંગા પણ સમજી લેવા. ગંધસંપન્ન ન રૂપસંપન પુષ્પ તરીકે બકુલ પુષ્પ ગણાવી શકાય. ગંધ અને રૂપસં૫ન પુષ્પમાં ગુલાબ પુષ્પ ગણાવી શકાય. ન ગંધ સંપન્ન અને ન રૂપસંપન્ન ફૂલમાં બદરિકા પુષ્પ ગણાવી શકાય. એ જ પ્રમાણે પુરુષના ચાર પ્રકાર નીચે प्रभारी समन्व
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy