SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सुधा टोका स्था०४३०३सू०१३ सारथिदृष्टान्तेन पुरुषनिरूपणम् - ४७ वइत्ता २, एगे जोयावइत्तावि विजोयावइत्तावि ३, एगे जोयावइत्ता णो विजोयावइत्ता । एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-जोयावइत्ता णाममेगे णो विजोयावइत्ता० ४। एवामेव चत्तारि हया पण्णत्ता, तं जहा:-जुत्ते, णाममेगे जुत्ते, जुत्ते, णाममेगे अजुत्ते० ४) एवामेव चत्तारि पुरिसजाया -पण्णत्ता, तं जहा--जुत्ते णाममेगे जुत्ते १, एवं जुत्तपरिणए, जुत्तरूवे, जुत्तसोहे, सव्वेसिं पडिवक्खो पुरिसजाया । सू० १३ । । - छाया-चत्वारः सारथयः प्रज्ञप्ताः, तद्यथा-योजयिता नामैको नो वियो जयिता १, वियोजयिना नामैको नो योजयिता २, एको योजयिताऽपि वियोजयिताऽपि ३, एको नो योजयिता नो वियोजयिता ४। एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा-योजयिता नामैको नो वियोजयिता० ४, एवमेव " चत्तारि सारही पण्णता" इत्यादि-१३ । सारथी चार प्रकारके होते हैं, जैसे कोई एक सारथि योजयिता होता है वियोजयिता नहीं होना है-१ कोई एक वियोजयिता होता है योजयिता नहीं-२ कोई एक योजयिता-वियोजयिता भी-३ और कोई एक न तो योजयिता, न वियोजयिता होता है-४ ऐसे ही पुरुष भो चार कहे गये हैं जैसे कोई एक पुरुष योजयिता होता हैं. वियोजयिता नहीं-१ इत्यादि-४ । " चत्तारिसारही पण्णत्ता" त्या- सू. १३॥ સારથિના નીચે પ્રમાણે ચાર પ્રકાર છે–(૧) કેઈ એક સારથિ ચેકયિતા હોય છે, વિચયિતા હોતા નથી. (૨) કેઈ એક સારથિ વિજયિતા હોય છે પણ જયિતા હોતા નથી, (૩) કોઈ એક સારથિ જયિતા પણ હોય છે અને વિયેજયિતા પણ હોય છે. કેઈ એક સારથિ જયિતા પણ હોય છે, અને વિજયિતા પણ હોય છે. (૪) કેઈ એક સારથિ યોજયિત પણ હેતો નથી અને વિજયિતા પણ હોતો નથી. એ જ પ્રમાણે પુરુષે પણ ચ ૨ પ્રકારના હોય છે-(૧) કે એક પુરુષ જયિતા હોય છે, પણ વિશેજયિતા હેતે નથી, ઈત્યાદિ ચાર પ્રકાર સમજવા
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy