________________
सुधा का स्था०५ उ०१ सू०२३ हेत्वहेत्वोः स्वरूपनिरपणम् ६०३ णाणे १, अणुत्तरे दसणे २, अणुत्तरे चरित्ते, ३ अणुत्तरे तये ४, अणुत्तरे वीरिए ५॥ सू० २३ ॥
छाया-पञ्च हेतवः प्रज्ञप्ताः तद्यथा-हेतुं न जानाति १, हेतुं न पश्यति २, हेतुं न बुध्यते ३, हेतुं नाभिगच्छति ४, हेतुमज्ञानमरणं म्रियते ५। पञ्च हेतवः मज्ञप्ताः, तद्यथा-हेतुना न जानाति, यावत् हेतुना अज्ञानमरणं नियते । पश्च हेतवः प्राप्ताः, तद्यथा-हेतु जानाति यावत् हेतुं छनस्थमरणं म्रियते । पञ्च हेतवः प्रज्ञप्ताः, तद्यथा-हेतुना जानाति यावत् हेतुना छनस्थमरणं नियते । पञ्च अहेतवः मज्ञताः, तपथा-अहेतुं न जानाति यावत् अहेतुं छन्नस्थमरणं म्रियते । पञ्च अहेतवः प्रज्ञप्ताः, तयथा-अहेतुना न जानाति यावत् अहेतुना छमस्थमरणं म्रियते । पश्च अहेतवः मज्ञप्ताः, तयथा अहेतुं जानाति यावत् अहेतुं केवलिमरणं म्रियते । पत्र मोतयः प्राप्ताः, तद्यथा-अहेतुना जानाति यावत् अहेतुना केवलिमरणं म्रियते । केवलिनः पञ्च अनुत्तराणि प्रज्ञप्तानि, तवथा-अनुत्तरं ज्ञानम् १, अनुत्तरं दर्शनम् २, अनुत्तरं चारित्रम् ३, अनुत्तरं तपः ४, अनुत्तरं वीर्यम् ५।०२३।।
टीका-'पंच हेऊ ' इत्यादि
हिनोति गमयति पमेयरूपमर्थ, हीयते-गम्यते प्रयेयरूपोऽर्थोऽनेनेति वा हेतुःप्रमेयस्य अग्न्यादेः कारणं साध्याविनाभूतं धूमादिरूप लिङ्गम् , तत्र वर्तमाना: ___ अब सूत्रकार मिथ्यादृष्टि और सम्यग्दृष्टिमेंसे एक २ का आश्रय करके हेतु, पांच प्रकारता और छमस्थ एवं केवलीमें से एक २ का आश्रय करके अहेतुमें पांच प्रकारता कहते हैं-- 'पंच हेऊ पण्णत्ता' इत्यादि सूत्र २३ ॥
टीकार्थ--हेतु पांच कहे गये हैं, प्रमेयरूप अर्थको जो कहता है, वह हेतु है, अथवा-प्रमेयरूप अर्थ जिसके द्वारा जाना जाता है, वह हेतु है, ऐसा हेतु अपने साध्यके साथ अविनाभाव सम्बन्धवाला होता है, जैसे धूमरूप हेतु अपने साध्य अग्निके साथ अविनाभाव लम्बन्ध
હવે સૂત્રકાર મિથ્યાણિ અને સમ્યગૃષ્ટિ, એ પ્રત્યેકના હેતુમાં પચવિધતાનું અને છવાસ્થ અને કેવલીના અહેતુમાં પણ પંચવિધતાનું કથન ४२ छ.. " पच हेऊ पण्णत्ता त्याह
ટીકાથ-હેતુ પાંચ કહ્યા છે. પ્રમેયરૂપ અર્થને જે કહે છે તે હેતુ છે. અથવા પ્રમેય રૂ૫ અર્થ જેના દ્વારા જાણી શકાય છે, તે હેતુ છે. એ હેતુ પિતાના સાધ્યની સાથે અવિનાભાવ સંબંધવાળે હેય છે. જેમકે ધૂમરૂપ હેતુ પિતાના