________________
सुधा टीका स्था०५ उ०१ सू०२ वर्णादिनिरूपणम्
भवंति, तं जहा सहाजाव फासा ॥ १० ॥ पंच ठाणा सुपरिनाया जीवाणं हियाए सुहाए जाव आणुगामियत्ताए भवति, तं जहा - सहा जाव फासा ॥ ११ ॥ पंच ठाणा अपरिण्णाया जीवाणं दुग्गइगमणाए भवंति तं जहा -- सहा जाव फासा ॥ १२ ॥ पंच ठाणा परिवणाया जीवाणं सुग्गइगमणाए भवति, तं जहा -सद्दा जाव फासा ॥ १३ ॥ सू० २ ॥
छाया - पञ्च वर्णाः प्रज्ञताः, तथथा - कृष्णाः १, नीला: २, लोहिताः ३, दारिद्राः ४, शुक्ला: ५ ॥ १ ॥ पञ्च रसाः प्रज्ञप्ताः, तद्यथा- तिक्ता यावद् मधुराः ॥ २ ॥ पश्च कामागुणाः प्रज्ञप्ताः, तद्यथा - शब्दाः १, रूपाणि २, गन्धाः ३, रसाः ४, स्पर्शाः ५ ।। ॥ पञ्च स्थानेषु जीवाः सजन्ति तथथा - शब्देषु यात्रत् स्पर्शेषु ॥ ४ ॥ एवं रज्यन्ति ५, मूर्च्छन्ति २, गृध्यन्ति ७, अध्युपपद्यन्ते टा पञ्चसु स्थानेषु जीवा विनियामापद्यन्ते, तद्यथा - शब्देषु यावत् स्पर्शेषु ॥ ९ ॥ पञ्च स्थानानि अपरिज्ञातानि जीवानाम् अहिताय १, अनुखाय २, अक्षमाय ३, अनिःश्रेयसाय : अनानुगामिकतायै भवन्ति तद्यथा - शब्दा यावत् स्पर्शाः ॥१०॥ पञ्च स्यानानि सुपरिज्ञातानि जीवानां हिताय सुखाय यावत् आनुगामिकतायै भवन्ति तूचथा - शब्दा यावत् स्पर्शाः ॥ ११ ॥ पञ्च स्थानानि अपरिज्ञातानि जीवानां दुर्गतिगमनाय भवन्ति, तद्यथा - शब्दा यावत् स्पर्शाः ॥ १२ ॥ पञ्च स्थानानि परिज्ञातानि जीवानां सुगतिगमनाय भवन्ति तद्यथा - शब्दा यावत् स्पर्शाः १३ ॥ ० २॥
1
टीका--' पंचवन्ना' इत्यादि -
--
कृष्णादि शुक्लान्ताः पञ्चवर्णा भवन्ति ॥ १ ॥ तिक्तकटुकषायाम्लमथुरा' पेश्वरसा भवन्ति । रसानां पञ्चसंख्यकरवमिहान्येषां संयोगिकत्वेनाविवक्षणाद
पत्रकार इन्द्रियार्थो की वक्तव्यता के निमित्त १३ अवान्तर सूत्रोंको कहते हैं- 'पंच वण्णा पण्णत्ता' इत्यादि सूत्र २ ।।
टीकार्थ- वर्ण ५ होते हैं जैसे- कृष्ण१ नीलर लोहित ३ हारिद्र४ और शुक्ल ५। रस ५ होते हैं, जैसे- तिक्त १ यावत् मधुर ५, कामगुण पांच
वे सूत्रार छन्द्रियार्थोनी वक्तव्यताने निमित्ते " पंचवन्ना" इत्यादि १३ भवान्तर सूत्रे तु उथन उरे छे पंचवण्णो पण्णत्ता " त्याहिटीअर्थ - वायुपाय हाय है– (१) ३ष्ट्य, (२) नीस, (3) सोहित (सास), (४) हारिद्र ( चीजो) मने (4) शुउस રસ પણ પાંચ કહ્યાં છે—તિક્ત
स्था०-६४