________________
संधी टोका स्था०४ ४ ४ सू ५२ द्रव्यक्षेत्रादिना पुननिरूपणम् पुनलाधिकारात् पुद्गलानेव द्रव्यादिभिनिरूपयितुमाह
मूलम्-वउपएसिया खंधा अणंता, चउपएसोगाढा पोरगला अणंता, उसमयहिइया पोग्गला अणंता, चउगुणकालगा पोग्गला अणंता, जाव चउगुणलक्खा पोग्गला अणंता पण्णता ॥ सू० ५२ ॥
छाया--चतुष्पदेशिकाः स्कन्धाः अनन्ताः चतुष्प्रदेशावगाडा पुनला अनन्ताः चतुःसमयस्थितिकाः पुद्गला अनन्ताः, चतुर्गुणकालकाः पुद्गला अनन्ताः, यावत् चतुर्गुणरूक्षाः पुद्गलाः अनन्ताः पज्ञप्ताः ॥ ५२ ॥
टीका--' चउपएसिया' इत्यादि-मुगमम् ।। सु. ५२ ॥ चउत्थो उद्देसो सम्मत्तो ।। चउत्थं ठाणं समत्तं ॥ ४ ॥ चतुर्थ उद्देशः समाप्तः, ॥ चतुर्थ स्थानं समाप्तम् ॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभापाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-बादिमानमर्दक - श्रीशाहूछत्रपति कोल्हापुरराजमदत्त जैनशास्त्राचार्य ' पदभूषित-कोल्हापुरराजगुरु वालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर-पूज्यश्री -- घासीलालव्रतिविरचितायां ' स्थानासूत्रस्य ' सुधाख्यायां
व्याख्यया चतुर्थ स्थानं सम्पूर्णम् ॥ ४-४ ॥ पुद्गल के अधिकारको लेकर अब सूत्रकार द्रव्य क्षेत्र आदिसे पुद्गलों की ही प्ररूपणा करते हैं । " चउपएसिया खंधा अणंता" इत्यादि-- टीकार्थ-चार प्रदेशोंवाले स्कन्ध अनन्त कहे गये हैं। चार प्रदेशों में अव. गाढ हुए पुगलस्कन्ध अनन्त कहे गये हैं। चार समयकी स्थितिवाले
પુલનું કથન ચાલી રહ્યું છે, તેથી હવે સૂત્રકાર દ્રવ્ય, ક્ષેત્ર આદિની અપેક્ષાએ પુલની જ પ્રરૂપણ કરે છે.
“ घरपएसिया खंघा अणता" त्याટીકાથે–ચાર પ્રદેશવાળા કન્ધ અનંત કહ્યા છે. ચાર પ્રદેશમાં અવગાહિત થયેલા (રહેલા) કપ અન ત કહ્યા છે. ચાર સમયની સ્થિતિવાળા સ્ક અનંત કહ્યા છે. ચતુર્ગુણ (ચાર ગણા) કૃષ્ણ ગુણવાળાં પુદ્ગલ અનંત કહ્યાં છે, યાવત્