________________
सुधा का स्था०४३०४ सू०३९ सनत्कुमारादीनां विमाननिरूपणम् ४६९ तेषु सौधर्मादि सहस्त्रारपर्यन्तेषु द्वयोद्वयोः कल्पयोः विमानानि तुल्यवर्णानि भवन्ति, ततःपरं-सहस्रारदेवलोकात्परतः स्थितेषु देवलोकेषु विमानानि पुण्डरीकाणि-श्वेतवर्णानि भवन्तीति । __अयं भाव:-सौधर्मेशानयोः कल्पयोः विमानानि पञ्चवर्णानि काल-नीललोहित-हारिद्र-(पीत) शुक्लवर्ण युक्तानि भवन्ति, सनत्कुमारमाहेन्द्रयोः कल्पयोविमानानि चतुर्वर्णानि नीलादि चतुर्वर्णयुक्तानि भवन्ति, ब्रह्मलान्तकयोः विमानानि त्रिवर्गानि लौहित्यादित्रिवर्णयुक्तानि भवन्ति, शुक्रसहस्त्रारयोः विमानानि द्विवर्णानि हारिद्र-शुक्लवर्णयुक्तानि भवन्ति, आनत-प्राणतारणाच्युतेषु विमानानि श्वेतवर्णानि भवन्तीति ।
"महामुक्सपहस्सारेसु णं " इत्यादि-स्पष्टम् , नवर-भवधारणीयानिभवे धार्यन्त इति भवधारणीयानि, यद्वा-भवं धारयन्तीति भवधारणीयानि जन्मत आरभ्य मरणपर्यन्तं शरीराणि तिष्ठन्ति, तानि कियत्परिमाणानि ? इति प्रदर्शयति-'उकोसेणं इत्यादि-उत्कर्षण चतस्रः रत्नयः-चतुहस्त-प्रमाणानि । यद्यपि रनिर्वद्धमुष्टिको हस्तोऽन्यत्र, अत्र रत्निस्तु प्रसारिताबगुलिको हस्त उच्यते, पांचो ही वर्णों वाले विमान हैं । सनत्कुमार और माहेन्द्र इन दो देवलोको में चार वर्णों वाले विमान हैं । ब्रह्म और लान्तक में तीन वर्णो - वाले विमान हैं। शुक्र और सहस्रार में दो वर्णों वाले विमान हैं। आनत, प्राणत, आरण और अच्युत इन कल्पों में केवल श्वेत वर्णवाले विमान हैं। __"महालुक्कसहस्लारेलु णं" इत्यादि--महाशुक्र और सहस्रार इन दो कल्पों में देवोंके भवधारणीय शरीर उकृष्ट से चार रत्निप्रमाण ऊंचाईवाले कहे गये हैं। जो शरीर जन्म से लेकर भरण पर्यन्त रहता है, वह भवधारणीय शरीरहै । इनके शरीरकी ऊंचाई का प्रमाण चार रत्नि-चार हाथ हैं । यद्यपि बद्ध मुष्टिवाले हाथ को अन्यत्र एक रत्नि
આ ગાથાને અર્થ નીચે પ્રમાણે છે—સૌધર્મ અને ઇશાને દેવલોકમાં પાંચે વર્ણનાં વિમાને છે સનકુમાર અને મહેન્દ્ર કપમાં ચાર વર્ણવાળાં વિમાને છે બ્રહ્મલે ક અને લાન્તકમાં ત્રણ વર્ણવાળાં વિમાને છે શુક્ર અને સહસ્ત્રારમાં બે વર્સોવાળા વિમાને છે. આનત, પ્રાણત, આરણ અને અમૃત આ કલ્પમાં કેવળ શુકલ વર્ણવાળાં વિમાને છે.
“महासुक्क सहस्सारेसु णं " त्याहि-माशु भने सन्नार ४८पाना દેવેનું ભવધારણીય શરીર અધિકમાં અધિક ચાર રનિપ્રમ ણ ઉચાઈવાળ હોય છે જે શરીર જન્મથી લઈને મરણ પર્યન્ત રહે છે, તે શરીરને ભવધારણીય શરીર કહે છે ચારે પત્નિપ્રમાણુ ઉંચાઈ એટલે ચાર હાથની ઊંચાઈ સમજવી. જો કે કેટલાક શાસ્ત્રોમાં મુઠ્ઠી વાળેલા હાથ જેટલા પ્રમાણને એક