SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ' सुंधा टीका स्वा० ४ ९०४ ०३६ धर्मद्वारनिरूपणम् છું કે " टीका – “ चत्तारि धम्मदारा " इत्यादि - धर्मस्य - श्रुतचारित्रलक्षणस्य द्वाराणि - द्वाराणीव द्वाराणि-द्वारसशानि- उपायभूतानि चत्वारि वस्तूनि प्रज्ञप्तानि तानि कानि ? इत्यपेक्षायामाह - तद्यथेत्यादि - क्षान्तिः - क्षमा आक्रोशादिश्रवणेऽपि क्रोधत्यागः - क्रोधोदय निरोधः १, तथा - मुक्ति : - मोचनं मुक्तिःवाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदः २, तथा - आर्जवम् - ऋजुता = सरलता - माया राहित्यम् ३, तथा-मार्दत्रं - मृदुता - मानपरिहारः ४ ॥ सू० ३६ ॥ पूर्व क्षान्त्यादीनि धर्मद्वाराणीत्युक्तानि, साम्प्रतमारम्भादीनि नारकत्वादिसाधनकर्मद्वाराणि निरूपयितुमाह मूलम् - चउहिं ठाणेहिं जीवा णेरइयत्ताए कम्मं पकरेंति, तं जहा - महारंभयाए १, महापरिग्गहयाए २, पंचिदियवणं ३, कुणिमाहारेणं ४ (१) 'चत्तारि धम्मदारा पण्णत्ता' इत्यादि सूत्र ३६ ॥ टीकार्थ - धर्मके द्वार चार कहे गये हैं- जैसे- क्षान्ति १ मुक्तिर आर्जव ३ और मार्दव । तचारित्र रूप धर्म है, यह प्रकट किया जा चुका है, ऐसे धर्म के द्वारके जैसे-द्वार ये क्षान्ति आदि हैं । आक्रोश आदिके सुनने पर भी क्रोध का त्याग होना क्रोधकी उत्पत्ति नहीं होना इसका नाम क्षान्ति है, बाह्य और आभ्यन्तर वस्तुओं में तृष्णाका विच्छेद होना इसका नाम मुक्ति है । माघापूर्ण व्यवहार करनेका त्याग होना अर्थात् आत्मामें ऋजुना या सरलता आना, इसका नाम आर्जव है, और मानका परिहार करना मृदुताका आना इसका नाम सार्दव है | स्व० ३६ ॥ हवे सूत्रपरधर्मं द्वारानुं नि३५ ४रे छे. ' चत्तारि धम्मदारा पण्णत्ता' त्या टीअर्थ-धर्मना यार द्वार' ह्या छे - (१) क्षान्ति, (२) भुक्ति, (3) आव અને માવ શ્રુતચ રિત્રરૂપ ધર્મ છે, એ વાત તેા આગળ પ્રકટ થઈ ચુકી છે. તે ધનાં દ્વાર સમાન ક્ષાન્તિ આદિને બતાવ્યાં છે આક્રોશ આદિ સાંભળવા પડે ત્યારે ક્રોધ ન કરવા પણ શાન્ત રહેવું તેનું નામ ક્ષાન્તિ છે. બાહ્ય અને આભ્યન્તર વસ્તુઓની તૃષ્ણાને ત્યાગ કરવા, તૃષ્ણાના વિચ્છેદ કરવા તેનું નામ મુક્તિ છે. માયાપૂર્ણ વ્યવહારના કપયુક્ત વ્યવહારના ત્યાગ કરવા એટલે કે આત્મા ઋજુતા ( સરળતા ) ના ગુણુથી યુક્ત થવા તેનું નામ આવ છે, માનને પરિત્યાગ કરીને મૃદુતા ધારણ ४२वी तेनुं नाम भाई छे. सू. ३६ ॥
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy