SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४४६ যালাই "सम्मधिष्ठियाणमसुरकुमाराणं " इत्यादि-स्पष्टम् , नवरय्-एवम् नरयिकाणामित्र, विकलेन्द्रियवर्ज-विकलेन्द्रियाः-एकद्वित्रिचतुरिन्द्रियजीवाः, तान् वर्जित्वा-विहाय अनुरकुमारेभ्य आरभ्य वैमानिकपर्यन्तानामारम्भिक्या दयश्चतस्रः क्रियाः किन्तु मिथ्यादर्शनमत्ययिकी क्रियामाश्रित्व पश्चापि क्रिया भवन्ति ।। सू० ३३ ।। पूर्व क्रिया उक्ताः तद्वान् जीवः विद्यमानान् गुणान्नाशयति असतःगुणान् प्रकटयति चेति प्रदर्शयितुं सूत्रद्वयमाह मूलम् -चउहिं ठाणेहिः संते गुणे नासेज्जा, तं जहा-- कोहेणं१,पडिनिवेसेण२, अकयण्णुयाए३,मिच्छत्ताभिनिवेसेण४,१) चउहि ठाणेहिं असंतेगुणे दीवेज्जा, तं जहा-अभासवत्तियं परच्छन्दाणुवत्तियं २, कजहेउं३,कयपडिकइयेइ ४वा (२)सू०३४॥ टीकार्थ-सम्मद्दिष्टियाणं नेरहयाण' इत्यादि सूत्र ३३॥ जो सम्यग्दृष्टि नैरयिक हैं, उनके चार क्रियाएँ होती है-वे इस प्रकारसे हैं-जैसे-आरम्भिकी १ पारिग्रहिकी २ माया प्रत्ययिकी ३ और अप्रत्यख्यान क्रिया यहां मिथ्यात्व क्रिया नहीं होती है। सम्यग्दृष्टि असुरकुमारोंके भी येही पूर्वोक्त चार क्रियाएँ होती हैं। यहां पर भी मिथ्यात्व क्रिया नहीं होतीहै। तथा येही चार क्रियाएँ एकेन्द्रिय दोइन्द्रिय. तेइन्द्रिय और चौइन्द्रिय जीवोंको छोडकर चाकीके वैमानिक पर्यन्त जीवोंको होती हैं ऐसा जानना चाहिये विकलेन्द्रिय जीवोंको मिथ्याष्टि होनेसे चार क्रियाएँ नहीं होती हैं किन्तु मिथ्या. दर्शन प्रत्ययिकी क्रियाको आश्रित करके पांचों भी क्रियाएँ होती हैं।मु.३३॥ ટીકાઈ-સમ્યગુદષ્ટિ નારકમાં ચાર પ્રકારની ક્રિયાઓને સદૂભાવ હેય છે, તે यार ४३। नीये प्रमाण छे-(१) भारम्मिश्री, (२) पारिश्र, (3) माया પ્રત્યકિ અને અપ્રત્યાખ્યાન ક્રિયા, તેમનામાં મિથ્યાત્વ ક્રિયાને સદુભાવ હેતું નથી. સમ્યગ્દષ્ટિ અસુરકુમારમાં પણ ઉપર્યુક્ત ચાર ક્રિયાઓને જ સદ્દભાવ હોય છે. તેમનામાં પણ મિથ્યાત્વ ક્રિયાને અભાવ હોય છે તથા આ ક્રિયાઓનો સટ્ટભાવ એકેન્દ્રિય, હીન્દ્રિય, ત્રીન્દ્રિય અને ચતુરિન્દ્રિય સિવાયના વિમાનિક પર્યાના છમાં પણ હોય છે. વિકલેન્દ્રિય જી મિથ્યાદષ્ટિ જ હોય છે, તે કારણે તેમનામાં પૂર્વોક્ત ચાર ક્રિયાઓને તે સદૂભાવ હોય છે જ, પણ તે ઉપરાંત भिध्याशन प्रत्याय लियाना ५ सदमा डाय छे. ॥ सू. ३३ ॥
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy