SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ૪૮ स्थानासूत्रे अवेति - प्रथमतो ग्रहणं = परिच्छेदनम् अवग्रहः, स एव मतिरवग्रहमतिः, एवमग्रेऽपि । तथा ईहा मतिः तत्र - ईहाक्षयोपशमतस्तदर्थविशेषपर्यालोचनम् सैत्रमतिरीहामतिः२, तथा अवायमतिः- अवायः क्षयोपशमतः प्रक्रान्तार्थविशेपनिश्चयः स एत्र मतिस्वायमतिः ३, तथा - धारणामतिः- धारणा - क्षयोपशमतो ज्ञातार्थविशेषधरणं सैत्रमविर्घारणामतिः ४ | " 31 उक्तंच—“ सामन्नत्थावगहणमोग्गहो भेयमग्गणमिहेढा । तस्सागोST अविच्चुई धारणा तस्स ॥ १ ॥ छाया - सामान्यार्थावग्रहणमवग्रहो भेदमार्गणमिदेहा । तस्यावगमोsवायोsविच्युति र्धारणा तस्य ॥ १ ॥ इति एतदबुद्धिमतिसूत्रद्वयस्य विशेषतो विवरणं मत्कृतायां नन्दीमुत्रस्य ज्ञानचन्द्रिकायां टीकायां विलोकनीयम् । ( २ ) । प्रकार के विशेषोंसे निरपेक्ष अतएव शब्दादि द्वारा अनिर्देश्य ऐसे सामान्य रूप से रूपादिकोंका सर्व प्रथम ग्रहण ज्ञान होता है वह अव ग्रहरूपमति है । अवग्रह मति से जाने हुए पदार्थको क्षयोपशमकी विशेपताके अनुसार जो विशेष रूपसे जानती है वह ईहारूपमति है, ईहामति से जाने हुए पदार्थको क्षयोपशमकी विशेषता के अनुसार जो विशेष रूप से निश्चय रूपसे जाननेवाली मति है, वह अवाय रूप मति है ३ | एवं अवायमति से जाने हुए पदार्थको क्षयोपशमके अनुसार अविस्मरणरूप से धारण करनेवाली जो मति है वह धारणामति है ४ | कहा भी है "सामत्यागहण 'इत्यादि इस गाथाका अर्थ स्पष्ट इन वुद्धि और मति विषयक सूत्रोंका विशेष रूप से कथन नन्दीसूत्रकी टीका ज्ञानકે શબ્દાદિ દ્વારા અનિર્દેશ્ય એવા સામાન્ય રૂપે રૂપાદિકાનુ સર્વ પ્રથમ ગ્રહણુ ( ज्ञान ) थाय छे, ते भतिनु नाम आवद्ध भति छे, अत्रग्रह भति द्वारा જે પદાર્થને જાણવામાં આવ્યે હાય તેને ક્ષયેાપશમની વિશેષતા અનુસાર વિશેષ રૂપે જાણનારી જે મતિ છે, તેને ઈહામતિ કહે છે. ઈહામતિ દ્વારા જાળેલા પદાર્થીને ક્ષયૈાપશમની વિશેષતા અનુસાર વિશેષ રૂપે નિશ્ચય રૂપે જાણનારી જે મતિ છે તેને અવાયરૂપ મતિ કહે છે. અવાય માત વડે જાણેલા પદાર્થ ને ક્ષયાપશમની વિશેષતા અનુસાર અવિસ્મરણ રૂપે ધારણ કરનારી જે મતિ છે તેને ધારણા મતિ કહે છે. કહ્યું પણુ છે << सामन्नत्था "त्याहि या गाथाना अर्थ स्पष्ट छे, मामुद्धि અને મતિવિષયક સૂત્રાનું વિશેષ કથન નન્દીસૂત્રની ટીકા જ્ઞાનચન્દ્રિકોમાં કરવામાં આવ્યું છે, તા ત્યાંથી વાંચી લેવું
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy