SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ टी. - स्था. ४ उ. ४ सू २४ कुस्तष्टष्टान्तेन पुरुषजातनिरूपणम् हृदयमपापमकलुषं जिवाऽपि च मधुरभाषिणी नित्यम् । यस्मिन् पुरुषे विद्यते स मधुकुम्भों मधुपिधानः ॥ १॥ हृदयमपाप कलुषं जिह्वाऽपि च कटुकभापिणी नित्यम् । स्मिन् पुरुषे विद्यते स मधुकुम्भो विपपिधानः ॥ २ ॥ rai aani जिह्वाऽपि च मधुरभाषिणी नित्यम् । यस्मिन् पुरुषे विद्यते स विषकुम्भो मधुविधानः ॥ ३ ॥ यहृदयं कलुषमयं जिह्वाऽपि च कटुकभाषिणी नित्यम् । यस्मिन् पुरुषे विद्यते स विषकुम्भो विषपिधानः ॥ ४ ॥ २४ ॥ 'टीका - ' चत्तारि कुंभा ' इत्यादि - कुम्भाः - घटाः, चत्वारः प्रशताः, एको घटः पूर्णः सर्वाङ्ग सम्पन्नः, यद्वा - प्रमाणसम्पन्नो भवति स एव पुनः पूर्ण:- मधुघृतादिभृतो भवतीति प्रथमः १, नायशब्दो वाक्यालङ्कारे, एवमग्रेऽपि, तथा - एकः कुम्भः पूर्णः समस्तावयवयुक्तोऽपि तुच्छ - मध्वादिवस्तुरिक्तो भवतीति : द्वितीय: २, तथा - एकस्तुच्छ. अपूर्णाङ्गो, यद्वा-लघुः सन्नपि पूर्णः - मध्वादि भृतो भवतीति तृतीयः ३ तथा एकस्तुच्छसंतुच्छ एव भवतीति चतुर्थः ४ । ; ३१५ f. तरक जो चार कहे गये है वे विशेष पुरुषरूपही होते हैं, इसलिये अब सूत्रकार उन पुरुषविशेषोंका कुम्भ दृष्टान्तको लेकर निरूपण करते हैं 'चत्तारि कुंभा पण्णत्ता' इत्यादि सूत्र २४ ॥ टीकार्य - कुम्भ चार प्रकारके कहे गये हैं-जैसे कोई एक कुम्भ घट ऐसा होता है, जो पूर्ण सर्वांसे युक्त होता है अथवा प्रमाण संपन्न होता है, वही पुनः पूर्ण-मधु घुतादिसे भरा हुआ रहता है | कोई एक कुम्भ ऐसा होता है जो पूर्ण होता है - समस्त अवयवोंसे युक्त होता है, तब भी तुच्छ मध्वादि (शहद आदि) वस्तुओं से रिक्त होता है तथा कोई एक कुम्भ ऐसा होता है जो तुच्छ अपूर्ण अङ्गवाला होता यहा छोटा होता - 135 है 2 3 अडी ?, तरहै। ( तपैंया ) तु उथन भ्यु, तेथे विशिष्ट, पुरुषो રૂપજ હાય છે, આ સ'ખધને અનુલક્ષીને હવે સૂત્રકાર કુંભના દૃષ્ટાન્ત દ્વારા पुरुष विशेषोनु नि३५णु उरे छे. “ चत्तारि कुभा पण्णत्ता "Salle + {' ટીકોર્ય-કુંભના ચાર પ્રકાર કહ્યા છે—(૧) કાઈ એક કુંભ એવા હોય છે કે પૂર્ણ ( સર્વાંગ સપૂર્વ अथवा प्रभाव सौंपन्न ) डाय छे, भने धा, મધ આદિથી ભરેલા હોય છે. ‘(૨) કોઈ એક કુંભ પૂર્ણ, ( સમસ્ત અવયવેથી 'युक्त) डाय 'छे,' यर'तु 'भधे, धी आहि द्रव्यों तेमां लरेक्षां न डावाने, ठारशे ખાલી હોય છે. (૩) કાઈ એક કુંભ એવા હોય છે કે જે અપૂર્ણ (અપૂર્ણ f
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy