________________
सुघाटीका स्था०४ उ०४ सू०२४ कुम्भदृष्टान्तेन पुरुषजातनिरूपणम् ३९३
चत्तारि कुंभा पण्णत्ता, तं जहा-पुण्णे णाममेगे पुण्णरूवे पुण्णे णाममेगे तुच्छरूवे ४॥ एवासेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा--पुणे णाममेगे पुण्णरूवे ४॥
वत्तारि कुंभा पण्णत्ता, तं जहा--पुण्णेऽवि एगे पियठे १, पुण्णेऽवि एगे अवदले २, तुच्छेऽवि एगे पियट्टे ३, तुच्छेऽवि एगे अवदले ४॥ एवामेव चत्तारि पुरिसजाया पण्णता, तं जहा-- पुण्णेऽवि एगे पियढे ४, .
तहेव चत्तारि कुंभा पण्णत्ता, तं जहा--पुण्णेऽवि एगे विस्संदइ १, पुण्णेऽवि एगे णो विस्संदइ २, तुच्छेऽवि एगे विस्संदइ ३, तुच्छेऽवि एगे णो विस्संदइ । एवामेव चत्तारि पुरिसजाया पण्णता, तं जहा--पुण्णेऽवि एगे विस्संदइ ४॥
तहेव चत्तारि कुंभा पण्णत्ता, तं जहा--भिन्ने १, जजरिए २, परिस्साई ३, अपरिस्साई ४, एवामेव चउबिहे चरिते पण्णत्ते, तं जहा--भिन्ने जाव अपरिस्ताई ॥
पत्तारि कुंभा पण्णत्ता, तं जहा--सहकुंभे णाममेगे महुप्पिहाणे १, महकुंभे णाममेंगे विसपिहाणे २, विसकुंभे णाममेगे महुपिहाणे ३, विसकुंभे णाममेगे विसपिहाणे । एवामेव चत्तारि पुरिसजाया पण्णता, तं जहा--महुकुंभे णाममेगे महीपहाणे ४॥ हिययमपावमकलुसं जीहाऽवि य महुरभासिणी निच्च ।। जमि पुरिसंमि विजइ से महुकुंभे महुपिहाणे ॥१॥