SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ . . . . 'पण न सुधा टीका स्था०४ उ०४ मू०१८ आसुरादिचतुर्विधापध्वसनिरूपणम् ३५३ पुरुषाधिकारादेवापध्वंससूत्रमाह मूलम्-चउविहे अवद्धंसे पण्णत्ते तं जहा-आसुरे १, अभिओगे २, संमोहे ३, देवकिब्बिसे । . चउहिं ठाणेहिं जीवा असुरत्ताए कम्मं पगरेंति त जहा--, कोबसीलयाए १, पाहडसीलयाए २, संसत्ततबोकम्मेणं ३, निमित्ताजीवयाए ४, चउहिं ठाणेहि जीवा आमिओगत्ताए कम्मं पकरेंति, तं जहा-अत्तुकोसेणं १ परपरिवाएणं २ भूइकम्मेणं ३ कोउयकरणेणं । चउहिं ठाणेहिं जीवा संमोहत्ताए कम्मे पगति, तं जहा-- उम्मग्गदेसणयाएं १ मरगंतराएणं २, कामासंसप्पओगेणं ३, भिजानियाणकरणेणं ४॥ चउहिं ठाणेहिं जीवा देवकिबिसियत्ताए कम्स पगरेंति, तं जहा-अरहंताणं अवन्नं वयमाणे १, अरहंतपन्नत्तस्स धम्मस्त अवन्नं वयमाणे २, आयरिय उवज्झायाणमवन्नं वदमाणे ३, चाउवन्नस्स संघस्त आवन्नं वयमाणे ४ ॥ सू० १८ ॥ ___ छाया-चतुर्विधोऽपध्वंसः प्रज्ञप्तः, तद्यथा-आसुरः १, आभियोगः २, साम्मोहः ३ दैवकिल्विषः ४॥ ___ चतुर्भिः स्थानर्जीवा आसुरतायै कर्म प्रकुर्वन्ति, तद्यथा-कोपशीलतया १ प्राभृतशीलतया २ संमक्ततपाकर्मणा ३, निमित्ताजीवतया । चतुर्भिः स्थानर्जीवा आभियोगतायै कर्म प्रकुर्वन्ति, तद्यथा-आत्मोत्कर्षेण १, परपरिवादेन २, भूतिकर्मणा ३, कौतुककरणेन ४, हैं ये देव असुर आदिके संयोगसे हुए हैं। इस प्रकार ये ६ सूत्र और एक सामान्य सूत्र मिलकर कुल ७ ये सूत्र हैं। सूत्र १७ ॥ છ સૂત્ર અને એક સામાન્ય સૂત્ર મળીને કુલ સાત સૂત્રોનું પ્રતિપાદન અહી ४२वामां माव्यु छे. ॥ सू. १७ ॥
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy