________________
सुधा टीका स्था०४७0 ४ सू०१७ दियादि चतुर्विघसंवासनिरूपणम् गच्छइ २, रक्खसे णाममेगे देवीए सद्धिं संवासं गच्छइ ३, रक्खसे णाममेगे रक्खसीए सद्धिं संवासं गच्छइ ४ (३)। ___ चउठिवहे संवासे पण्णत्ते तं जहा-देवे णाममेगे देवीए सद्धिं संवासं गच्छइ १, देवे. णाममेगे मणुस्सीए सद्धिं संवासं गच्छइ २, मणुस्से णाममेगे देवोहिं सद्धिं संवासं गच्छइ ३, मणुस्से णाममेगे माणुस्सोहिं सद्धिं संवासं गच्छइ ४ (४)।
चउबिहे संवासे पण्णत्ते, तं जहा-असुरे णाममेगे असुरीए सद्धिं संवासं गच्छइ, असुरे णाममेगे रक्खसीए सद्धिं संवासं गच्छइ ४ (५)।
चउविहे संवासे पण्णत्ते, तं जहा-असुरे गाममेगे असुरीए सद्धिं संवासं गच्छइ, असुरे णाममेगे मणुस्सीए सद्धिं संवासं गच्छइ ४ (६)
चउबिहे संवासे पण्णत्ते, तं जहा-रक्खसे णाममेगे रक्खसीए सद्धिं संवासं गच्छइ रक्खसे णाममेगे माणुस्सीए सद्धिं संवासं गच्छइ ४, (७) ॥ सू० १७॥
छाया-चतुर्विधः संवासः प्रज्ञप्तः, तद्यथा-दिव्यः १, आयुरः २, राक्षसः ३, मनुषः ४ (१)। __चतुर्विधः सवासः प्रज्ञप्तः, तद्यथा-देवो नामैको देव्या साई संवासं गच्छति १, देवो नामकः असुर्या साद्ध संवासं गच्छति २, असुरो नामैको देव्या साई संवास गच्छति ३, असुरो नामैक अमुर्या साई संवासं गच्छति ४, (२)। ____चतुर्विधः संवासः प्रज्ञप्तः, तद्यथा-देवो नामको देव्या साध संवासं गच्छति १, देवो नामैको राक्षस्या साई संवासं गच्छति २, राक्षसो नामैको देव्या साई संवासं गच्छति ३, राक्षसो नामैको राक्षस्या सार्दू संवासं गच्छति ४, (३)।