SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ • सुधा, टी. स्था. ४ उ. ४ सू १३ मत्स्यादिदृष्टान्तेन पुरुष ( तनिरूपम् ३३३ " एवामेव चत्तारि पुरिसजाया ' इत्यादि - एवमेव - उक्त गोलवदेव पुरुष - जातानि चत्वारि प्रज्ञप्तानि तद्यथा - हिरण्यगोलसमानः - रजत गोलतुल्यः- यावत्पदेन - ' सुवर्ण गोलकसमानः रत्नगोलकसमानः' इति पदद्वयं ग्राह्यम्, तथा-वज्रगोलसमानः । एतच्चतुष्टयसमानाः पुरुषाः क्रमेणाल्पादिसमृद्धिसम्पन्नत्वेन यद्वा- Seपादिज्ञानादिगुणसम्पन्नत्वेन वोध्याः | २९| 9 '_' " चत्तारि पत्ता " इत्यादि - पत्राणि चत्वारि प्रज्ञप्तानि तद्यथा - असिपत्रम् - खङ्गरूपपत्रम् १: तथा - करपत्र - दारुच्छेदनं क्रकचम् ' आरा करवत ' इति भाषामसिद्धम् २, तथा क्षुरपत्र - क्षुररूपपत्रम् ३, तथा - कदम्बचीरिकापत्रम् - कदम्बचीरिकेति तन्नामकः शस्त्रविशेषः तदुपपत्रम् । ४ । (३०) । " एवामेव चत्तारि पुरिसजाया" इत्यादि - एवमेव पत्रवदेव पुरुषजावज्रगोला ४ ये चारोंही गोले क्रमशः अल्प गुणवाले अधिक गुणवाले, अधिकतर गुणवाले और अधिकतम गुणवाले होते हैं (२८) इसी तरहसे इनके समान जो पुरुष होते हैं, वे भी क्रमशः अल्प समृद्धिवाले, अधिक समृद्धिवाले, अधिकतर समृद्धिवाले और अधिकतम समृद्धिवाले होते हैं । अथवा अल्प ज्ञान गुणवाले, अधिक ज्ञान गुणवाले, अधिकतर ज्ञान गुणवाले और अधिकतम ज्ञान गुणवाले होते हैं (२९) " चत्तारि पत्ता " पत्र चार प्रकार के कहे गये हैं जैसे- असिपत्र १ खड्गरूप पत्र - करपत्र- करौंतरूप पत्र२ क्षुरपत्र- क्षुररूपपत्र३ और कदम्बचीरिका रूपपत्र ४८ कदम्बचीरिका इस नामका एक विशेष शस्त्र होता है " एवामेव" इत्यादिइसी प्रकार से पुरुष भी चार प्रकारके होते हैं, असिपत्रसमान १. करपत्रसવજીના ગાળા. આ ચારે ગાળા અનુક્રમે અલ્પ ગુણવાળા અધિક ગુણવાળા, અધિકતર ગુણુવાળા અને અધિકતમ ગુણવાળા હોય છે. ૧૨૮ા એજ પ્રમાણે પુરુષામા પણ ચાંદીણા ખેાળા સમાન આદિ ચાર પ્રકાર પડે છે. તેઓ અનુક્રમે અલ્પ સમૃદ્ધિવાળા, અધિક સમૃદ્ધિવાળા,અધિકતર સમૃદ્ધિવાળા અનેઅધિક તમ સમૃદ્ધિવાળા હોયછે, અથવા તેઓ અનુક્રમે અલ્પ જ્ઞાન ગુણવાળા, અધિક જ્ઞાનગુણવાળા,અધિકતર જ્ઞાનગુણવાળા અને અધિકતમ જ્ઞાનગુણવાળા હોયછે. ૨૯ . I " चत्तारि पत्ता " त्याहि पत्र (यान) यार अारनाउ छे - ( १ ) असिपत्र (तसवारना देवी धारवाणु पान), (२) ३५ पत्र - १२पत्र (पुरवत नेवु पान) (3) क्षुरपत्र (अस्खा नेवु यान) (४) अहम्अथीरि३य पत्र ( भ्ञ ચીરિકા નામના શસ્ત્ર જેવું પાન).
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy