SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ૩૮ स्थानाशस्त्र ___ चत्वारो गोठाः प्रज्ञप्ताः, तद्यथा-हिरण्यगोल: १, सुवर्णगोलः २, रत्नगोल: ३, बनगोलः ४ (२८)। एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथाहिरण्यगोलसमानः यावत् वज्रगोल समानः ४ । (२९) । चत्वारि पत्राणि प्राप्तानि, तद्यथा-अमिपत्रं १, करपत्रं २, सुरपत्रं ३, कदम्बचीरिकापत्रम् ४। (३०) । एवमेव चत्वारि पुरुपजातानि प्रज्ञप्तानि, तद्यथाअसिपत्रसमानः यावत् कदम्बचीरिकापत्रसमानः ४ (३१)। ___ चत्वारः कटाः प्रजाताः, तद्यथा-मुम्बकटः १, विदलकटः २, चर्मकटः ३, कम्बलकटः ४ । (३२)। एवमेव चत्वारि पुरुषजातानि प्रनप्तानि, तद्यथामुम्बकटसमानः यावत् कम्बलकटसमानः ४ ( ३३ ) ।। १० १३ ॥ टीका-" चत्तारि मच्छा" इत्यादि-चत्वारो मत्स्याः मनप्ताः , तद्यथाअनुस्रोतश्चारी-अनुस्रोतसा चरतीत्येवंशीलम्तथा-नद्यादि प्रवाहगामी १, तथा"प्रतिस्रोतवारी-नद्यादिपवाहाभिमुविगामी २, तथा-अन्तचारी-पाश्चचारी ३, तथा-मध्यचारी-मव्ये-अभ्यन्तरे चरतीत्येवंशीलस्तथा ४ (२२)। - 'एवामेवे ' त्यादि-एवमेव-मन्स्यवदेव भिक्षाका:-मिक्षाशीलाः साधवः चत्वारः प्रज्ञप्ताः, तद्यथा-अनुस्रोतवारी-यो मिक्षाकोऽभिग्रहविशेषादुपाश्रयसमी. चत्तारि मच्छा पण्णत्ता इत्यादि स्त्र १३ ।। ‘टीकार्थ-मत्स्य चार प्रकारके कहे गयेहैं जैसे-अनुस्रोतचारी१ प्रतिस्रोतचारी २ अन्तचारी ३ और मध्यचारी४ इनमें जो नदी आदिके प्रयाहके माथ चलता है वह अनुस्रोतश्चारी मत्स्य है, जो नदी आदिके प्रवाहके सामने जाता है वह प्रतिस्रोतचारी मत्स्यहै नदीके पासमें पार्श्वभागमें जो चलता है वह अन्तचारी मत्स्यहै । और जो नदीके भीतरमें मध्य भागमें नीचे चलता है वह मध्यचारी मत्स्य है इसी प्रकारसे भिक्षाक-भिक्षाशील साधु भी चार प्रकार के होते हैं जैसे-कोई एक भिक्षाक-ऐसा " चत्तारि मच्छा पण्णत्ता " त्या-(सू. १३) - मत्स्यना नीचे प्रमाणे यार प्रसार ४ छ-(१) मनुस्रोतयारी, (२) प्रतिलोतयारी, (3) मन्तयारी मने (४) मध्ययारी જે મત્સ્ય નદી આદિના પ્રવાહની દિશામાં ચાલે છે તેને અનુસ્રોતચારી કહે છે. જે મત્સ્ય પ્રવાહની સામેની દિશામાં ચાલે છે તેને પ્રતિસ્રોતચારી કહે છે. જે મત્સ્ય નદીના કિનારા પાસે જ સંચરણ કરે છે તેને અન્તચારી કહે છે. અને જે મત્સ્ય નદીના મધ્ય ભાગમાં પાણીની નીચે સંચરણ કરનારું હોય છે તેને મધ્યચારી કહે છે.
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy