SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०४ उ०४ सू०१२ वृक्षदृष्टान्तेन आचार्यस्वरूपनिरूपणम् ३२१ मूलम् — चत्तारि रुक्खा पण्णत्ता, तं जहा - साले णाममेगे सालपरियाए १, साले णाममेगे एरंडपरियाए २, एरंडे णाममेगे सालपरियाए ३. एरंडे णाममेगे एरंडपरिया ४ ( १८ ) । एवामेव चत्तारि आयरिया पण्णत्ता, तं जहा - साले णाममेगे सालपरियाए १, साले णास मेगे एरंडपरियाए २, एरंडे णाममेगे सालपरियाए ३, एरंडे णाममेगे एरंडपरियाए ४ ( १९ ) । चत्तारि रुक्खा पण्णत्ता, तं जहा - साले णाममेगे सालपरिवारे ४ ( २० ) । एवामेव चत्तारि आयरिया पण्णत्ता, तं जहासाले णाममेगे सालपरिवारे ४ ( २१ ) । सालदुममज्झयारे जह साले णाम होइ दुमराया । इय सुंदर आरिए सुंदर सीसे मुणेयव्वे ॥ १ ॥ एरंडमज्झयारे जह साले णाम होइ दुमराया । इय सुंदर आयरिए मंगुल सीसे सुयव्वे ॥ २ ॥ सालदुममज्झयारे एरंडे णाम होइ दुमराया । इय मंगुल आयरिय सुंदरसीसे मुणेयव्वे ॥ ३ ॥ एरंडमज्झयारे एरंडे णाम होइ दुमराया । इय मंगुल आयरिए मंगुलसी से मुणेयव्वे |8| सू० १२ ॥ छाया - चत्वारो वृक्षाः प्रज्ञप्ताः, तद्यथा - सालो नामैकः सालपर्यायः १, सालो नामक एरण्डपर्यायः २, एरण्डो नामेकः सालपर्याय: ३, एरण्डो नामैक तीर्थंकर जैसा होता है, ऐसा वह सुधर्मास्वामीकी तरह सारतम होनेसे नृपतिकरण्डक जैसा कहा गया है ४ (१७) सून ११ ॥ માગાઈઁના સમસ્ત ગુ@ાથી વિભૂષિત હાવાને કારણે તીર્થંકર જેવાં હાય છેએવા સુધર્માસ્વામી જેવા સારતમ આચાર્યને નૃપતિકર’ડક સમાન કહે છે।૧૭ાસૂ ૧૧૫ स- ४१
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy