SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ३१२ स्थानागसूत्रे ___ तथा-एकोऽन्ते वर्षणेन निर्मापयिता-सस्यसम्पादयिता भवति किन्तु जनयिता-धान्याकुरादीनामुद्गमयिता न भवतीति, द्वितीयः २। तथा-एको जनयिताऽपि निर्मापयिताऽपि च भवतीति तृतीयः ३॥ तथा-एको नो जनयिना नापि च निर्मापयिता भवतीति चतुर्थः ४ (११) 'एचामेव ' चत्तारि अमापियरो” इत्यादि-एवमेव-पूर्वोक्तमेघवदेव मातापितरश्चत्वारः प्रज्ञप्ताः, तद्यथा-एको-प्रथमौ-मातापितरौ जनयितारौ-जन्मदातारौ भवतः, किन्तु निर्मापयितारौ-गुणसम्पन्नकर्तारौ न भवतः इति प्रथमभङ्गः १॥ तथा-एको-अन्यौ द्वितीयौ कौ चित् तौ निर्मापयितारी भवतः न तु जनयितारो, इति द्वितीयो भङ्गः २। एवं शेषावपि । एवं शिष्यं प्रतिप्राचार्योऽपि योजनीयः । ४ । (१२) है अन्नमें वृष्टिवर्जित होनेले उनका सम्पादयिता नहीं होता है १ तथा कोई मेघ ऐसा होता है जो अन्नमें वरसने से निर्मापयिता होता है सस्यादिका सम्पादयिता होता है, पर जनयिता नहीं होताहै-धान्याकुरादिकोंका उद्गमयिता-उगानेवाला नहीं होताहै २ तथा-कोई एक मेघ ऐसा होता है जो जनयिता भी होता है और निर्मापयिता भी होता है ३ तथा कोई एक मेघ ऐसा होता है जो न जनयिता होता है और न निर्मापयिताही होता है ४ (११) इसी प्रकारसे "चत्तारि अम्मापियरो" इत्यादि-मातापिता भी चार प्रकारके होते हैं-कोई ' एक मातापिता ऐसे होते हैं-जो जनयिता होते हैं-जन्मदाता होते हैं पर वे निर्मापयिता नहीं होते हैं-गुणों से युक्त करनेवाले नहीं होते हैं १ तथा कोई एक मातापिता ऐसे होते हैं-जो निर्मापयिता होते हैं કે પાછતર વૃષ્ટિને અભાવે ડાંગર આદિ ધાન્યને ઉત્પાદક. હોતો નથી. (૨) કેઈ એક મેઘ એવા હોય છે કે જે વર્ષાન્તકાળે વરસનારે હોવાથી ડાંગર આદિ ધાન્યના બીજેને સંપાદયિતા (ઉત્પાદક) હોય છે પણ ધાન્યકરોને જનયિતા (ઉગાડનાર) હોતો નથી. (૩) કેઈ એક મેઘ ધાન્યાંકુરોને જનયિતા પણ હોય છે અને બીજેને સંપાદયિતા પણ હોય છે અને (૪) કઈ મેઘ એવો હોય છે કે જે જનયિતા પણ હોતો નથી અને સંપાદયિતા પણ હોતા नयी. ॥११॥ " चत्तारि अम्मापियरो" त्याल-मे प्रभाधे मातापिताना પણ નીચે પ્રમાણે ચાર પ્રકાર હોય છે કેઈ માતાપિતા જન્મદાતા હોય છે પણ બાળકમાં સારા ગુણોનું સિંચન કરનારા દેતા નથી (૨) કાઈ માતા પિતા નિમપયિતા (સારા સારા ગુણોનું સિંચન કરનારા) હોય છે પણ જનયિતા
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy