SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ सुधाटीका स्था०४ उ०७ सू०९ मेघदृष्टान्तेनपुरुषजातनिरूपणम् ३०७ " चत्तारि मेहा " इत्यादि-चत्वारो मेघाः प्रज्ञप्ताः, तद्यथा-एको मेघो गर्जिता भवति न तु विद्ययिता-विद्युत्कर्ता १, एवं शेपभङ्गत्रयम् ४ (३) । 'एवामेवे " त्यादि-एवमेव पुरुषजातानि चत्वारि प्रज्ञप्तानि, तद्यथा-एक:-कश्चित् पुरुषः गर्जिता उच्चैः प्रतिज्ञाता भवति, किन्तु न विद्ययिता-विद्युत्कर्ता-विद्युत:विद्युत्सदृशस्य-दानज्ञानव्याख्यानानुष्ठानशत्रुनिग्रहादिविषये उच्चः प्रतिक्षाता. रम्भाडम्बरस्य कती न भवति इति प्रथमः ११ तथा-एको विद्ययिता-आरम्भाडम्बरस्य कर्ता भवति किन्तु गर्जिता-प्रतिज्ञाता न भवति इति द्वितीयः २॥ तथा-एको गर्जिताऽपि विद्ययिताऽपि भवति इति तृतीयः । तथा-एको नो गर्जिता नो विद्ययिता च भवतीति चतुर्थः ४। (४) पुनश्च-" चत्तारि मेहा" इत्यादि-चार मेघ कहे गये हैं-जैसे कोई एक मेघ ऐसा होता है जो गरजता है पर चमकना नहीं है १ कोई एक ऐसा होता है जो चमकता है पर गरजता नहीं है २ कोई एक मेघ ऐसा होता है जो गरजता भी है और चमकता भी है ३ तथा. कोई एक मेघ ऐसा होता है जो न गरजता है और न चमकता है ४ (३) इसी तरहसे पुरुष जात भी चार कहे गये हैं जैसे कोई एक पुरुष ऐसा होता है जो गर्जिता-ऊंची प्रतिज्ञा करनेवाला होता है किन्तु चमकनेके जैसे दान, ज्ञान, व्याख्यान, अनुष्ठान एवं शत्रुनिग्रह आदिके विषयमें उच्च प्रतिज्ञात अर्थके आरम्भके आडम्बरको करनेवाला नहीं होता है । कोई एक पुरुष ऐसा होता है जो आरम्भके आडम्बरका करनेवाला होता है किन्तु वह प्रतिज्ञा करनेवाला नहीं होता है । कोई " चत्तारि मेहा" त्याहि-मेघना नीय प्रमाणे या२ २ ५y Hal છે-(૧) કઈ મેઘ એ હોય છે કે જે ગજે છે ખરે પણ ચમક્તા નથી. કોઈ મેઘ એ હોય છે કે જે ચમકે છે ખરો પણ ગર્જતે નથી. (૩) કોઈ મેઘ એ હોય છે કે જે ગજે છે ખરે અને ચમકે છે પણ ખરો. (૪) કોઈ મેઘ એ હોય છે કે જે ગર્જત પણ નથી અને ચમકતો પણ નથી. ૩ એજ પ્રમાણે પુરુષના પણ ચાર પ્રકાર કહ્યા છે– (૧) કોઈ એક પુરુષ એ હોય છે કે જે ઊંચી પ્રતિજ્ઞા કરનાર હોય છે પણ ચમકનારો હોતો નથી. એટલે કે દાન, જ્ઞાન, વ્યાખ્યાન, અનુઠાન અને શત્રુ નિગ્રહ આદિના વિષયમાં ઉચ્ચ પ્રતિજ્ઞા રૂપ અર્થના આરંભ આડંબર કરનારે હોતે નથી. (૨) કેઈ એક પુરુષ એ હોય છે કે જે આરંભનો આડંબર કરનારે હોય છે, પણ પ્રતિજ્ઞા કરનાર હોતો નથી. (૩)
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy