SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ९६ स्थानासूत्रे 3 जनेन मन्यते--शायते, यद्वा - महशकमात्मानं मन्यते स्वयम् । इति प्रयमो भङ्गः | १ | तथा-एकः श्रेयान् पापीयानिति सदृशको मन्यते २ तथा - एकः पापीयान् श्रेयानिति सदृशको मन्यते ३, एकः पापीयान पापीयानिति मन्यते ४, एते त्रयोऽपि भङ्गाः प्रथमभङ्गमनुसृत्य विज्ञेयाः ( 2 ) को " चतारि पुरिसजाया" इत्यादि चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथाएकः पुरुषः आख्यायकः - प्रवचनोपदेष्टा भवति किन्तु परिभावयिता- शासनस्य प्रभावको न भवति उदारक्रिया-प्रतिभाप्रभृतिरहितत्वान् । यद्वा - ' परिभावइत्ते ' त्यस्य ' परिभाजयिते = तिच्छाया, तत्पक्षे प्रवचहैं कि यह अति प्रशस्य पुरुषके जैसा है अथवा वह स्वयं आपको मैं अति प्रशस् पुरुष हूं ऐसा मानना है १ तथा कोई एक पुरुष ऐमा होता है जो येषान् भावकी अपेक्षा अति प्रशस्य होता है, पर अपनेको मैं अतिपापी जैसा हूं ऐसा मानता है २ तथा कोई एक पुरुष ऐसा होता है जो पापीयान अतिपापी होता हुआ भी अपने को श्रेयान् अनि प्रशस्प भाववाले के जसो मानता है ३ तथा कोई एक पुरुष ऐसा होता है जो अतिपापी होता हुआ भी अपनेको अतिपापी जैसा मानता है ४ फिरभी - " चत्तारि पुरिसजाया" इत्यादि पुरुष जात चार कहे गये हैं- जैसे कोई एक पुरुष ऐसा होता है जो आख्यायक- प्रचचनका उपदेशक होता है परन्तु वह परिभावयिता- शासनका प्रभावक नहीं होता है क्योंकि वह उदार क्रिया-प्रतिमा आदिसे रहित होता है अथवा " परिभावइत्ते " इसकी संस्कृतच्छाया " परिभाजयति " ऐसी भी - છે. અથવા તે પાતે એમ માનને હોય છે કે “ હું... અતિપ્રશસ્ય છું ” (૨) કોઈ એક પુરુષ શ્રેયાન—ભાવની અપેક્ષાએ અત્યંત પ્રશસ્ય હોય છે, છતાં પાતે એમ માનતા હાય છે કે “હું અતિ પાપી છું” (૩) કૅાઇ એક પુરુષ પાપીયાન—અતિયાપી હાય છે, છતાં તે એમ માનતે હોય છે કે “ હુ શ્રેયાન્અતિ પ્રશસ્ય ભાવવાળાધુ 66 "" (૪) કાઈ એક માશુસ અતિપાપી હાય છે અને તે પોતે પણ એમ જ भाने छे 'हुँ यति पायी छु " " " चत्तारि पुरिसजाया " त्याहि- पुरुषना नीथे प्रभा भार प्रार પશુ પડે છે–(૧) કેાઇ એક પુરુષ આગ્ન્યાયક હાય છે એટલે કે પ્રવચનના ઉપદેષ્ટા હોય છે, પણ તે પિરભાવિયેતા હાતા નથી-એટલે કે તે શાસનના પ્રભાવક હાતા નથી કારણ કે તે ઉદાર ક્રિયા-પ્રતિમા આદિથી રહિત હાય छे. अथवा - " परिभावइत्ते " मा पहनी संस्कृत छाया " पदिभाजयति ” सेवाभां
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy