SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २५२ . स्थानगिसूत्रे ., यद्वा-एकः पुरुषः पूर्व गृहस्थत्वे वा गृहतो निष्क्रमणकाले श्रेयान् भवति, स एव पुनः प्रत्रज्यायां वा विहारसमये श्रेयान्-प्रशस्वभावो भवति, इति प्रथमः ।१। तथा-एकः पूर्व-गृहस्थत्वे वा निष्क्रमणकाले पापीयान् भवति स एव पुनः प्रव्रज्यायां वा विहारकाले श्रेयान भवति इति द्वितीयः । २। एवं भगद्वयमपि योजनीयम् । ४ । (१) : "चत्तारि पुरिसजाया " इत्यादि-पुनः पुरुपजातानि चत्वारि प्रज्ञप्तानि, तद्यथा-एकः पुरुषो भावतः श्रेयान् भवति, द्रव्यतस्तु श्रेयान्-अतिप्रशस्य इति. इत्येवं बुद्धिजनकतया सदृशकः-श्रेयसा तुल्यो न तु सर्वथाऽतिप्रशस्य एव भवतीति कोई एक पुरुष ऐसा होता है जो पहिले गृहस्थावस्थामें अथवा गृहसे निष्क्रमण (दीक्षा) कालमें जैसे प्रशस्यभावों युक्त होता है, वैसेही प्रशस्थ भावोंसे युक्त होता है, बसेही प्रशस्त भावोंसे युक्त वह प्रव्रज्यामें या विहार समयमें बना रहता है, ऐसा यह प्रथमभङ्ग है । तथा कोई 'एक ऐसा होता है जो पहिले गृहस्थावस्थाम या निष्क्रमणकालमें अतिशय पापी होता है वही बादमें प्रव्रज्या या विहारकाल प्रशस्त भाववाला हो जाता है ऐला यह द्वितीयभङ्ग है। इसी तरहसे शेष दो भङ्गोंको भी समझ लेना चाहिये १ "चत्तारि पुरिसजाया" इत्यादि-पुनश्च-पुरुष चार कहे गये हैं जैसे इनमें कोई एक पुरुप ऐसा होता है जो भावकी अपेक्षा श्रेयान् प्रशस्त होता है पर द्रव्यकी अपेक्षा तो यह " अतिप्रशस्त है " ऐसी वुद्धिका जनक होनेसे प्रशस्त तुल्य होता है अति प्रशस्तके जैसा होता અથવા આ ચાર ભાંગીને નીચે પ્રમાણે અર્થ પણ થઈ શકે છે-(૧) કોઈ એક પુરુષ ગૃહસ્થાવસ્થામાં અથવા દીક્ષા અંગીકાર કરતી વખતે પ્રશસ્ત ભાવેથી યુક્ત હોય છે અને ત્યાર બાદ પોતાના સમસ્ત દીક્ષાકાળમાં પણ પ્રશસ્ત ભવોથી જ યુક્ત રહે છે. (૨) કેઈ એક પુરુષ પોતાની ગૃહસ્થા-વસ્થામાં અતિશય પાપી હોય છે પણ પ્રવજ્યા અંગીકાર કર્યા બાદ પિતાની - શ્રમણુપર્યાયમાં પ્રશસ્ત ભાવયુક્ત જ રહે છે. એ જ પ્રમાણે બાકીના બે - "चत्तोरि पुरिसजाया"-पुरुषांना नीचे प्रमाणे या२ २ ५] ५३ છે–(૧) કોઈ પુરુષ એ હોય છે કે જે ભાવની અપેક્ષાએ શ્રેયાન (પ્રશસ્ય) હોય છે, અને દ્રવ્યની અપેક્ષાએ “આ માણસ અતિ પ્રશસ્ત છે” આ પ્રકારના ભાવને જનક હોવાથી અતિ પ્રશસ્ત જેવો લાગે છે-સર્વથા અતિ
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy