SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०४ ४ ६ चिकित्सक स्वरूपनिरूपणम् २७१ चत्तारि पुरिसजाया पण्णत्ता, तं जहा -सेयंसे णाममेगे सेयंसेत्ति मण्णइ, सेयंसेत्ति णाममेगे पावसेत्ति मण्णइ ४, (३) चत्तारि पुरिसजाया पण्णत्ता, तं जहा - संयंसे णाममेगे सेयंसेति सालिसए मण्णइ, सेयंसे णाममेगे पावंसेत्ति सालिसए मण्णइ ४ ( ४ ) चत्तारि पुरिसजाया पण्णत्ता, तं जहा - आघवइत्ता णाममेगं णो परिभावइत्ता, परिभावइत्ता णाममेगे णो आघवइत्ता ४ (५) चत्तारि पुरिसजाया पण्णत्ता, तं जहा - आघवइत्ता णाममेगे णो उंछजीविसंपन्ने, उंछजीविसंपन्ने णाममंगे णो आघवत्ता ४ (६) वा क्खविगुव्वया पण्णत्ता, तं जहा पवालत्ताए १, पत्तत्ताए २, पुष्कत्ताए ३, फलत्ताए ४ (७) ॥ सू० ६ ॥ छाया - चत्वारश्चिकित्सकाः प्रज्ञप्ताः, तद्यथा - आत्मचिकित्सको नामैको नो पर चिकित्सकः १, परचिकित्सको नामैकः नो आत्मचिकित्सकः २। एक आत्म चिकित्सोऽपि परचिकित्सकोऽपि ३, एको नो आत्मचिकित्सकः नो परचिकित्सकः ४, (१) चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा-व्रणकरो नामैको नो व्रणपरिमर्शी १, व्रणपरिमर्शी नामैको नो व्रणकरः २, एको व्रणकरोऽपि व्रणपरिमपि ३, एको नो व्रणकरो नो व्रणपरिमर्शी ४ । ( १ ( चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा-वणकरो नामैको नो व्रण संरक्षी ० ४। (२) " चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा-त्रणकरो नामैको नो व्रणसंरोही ० 81(3)
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy