SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ४ ४ सू०५ व्याधिभेदनिरूपणम् રહે स्थिर ५ पिच्छिलः । " इति सन्निपातस्य यथा - सन्निपातस्तु सङ्कीर्णलक्षणो द्वयादिमीलकः " इति । (4 वातादीनां कार्याण्यपि तत्राऽभिहितानि तत्र वातस्य कार्यं यथापारुष्य-सङ्कोचन - तोद - शूल - श्यामत्व - मङ्गव्यथ- चेष्टभङ्गाः । सुप्तत्व-श‍ -शीतल-1 - खरत्व-शोषाः कर्माणि वायोः प्रवदन्ति तज्ज्ञाः | १|" इति । पित्तस्य यथा - परिस्रव - स्वेद - विदाह-रागा वैगन्ध्य-संक्लेद - विपाक - कोपाः । प्रलाप - मूर्च्छा - भ्रमि- पीतभावाः पित्तस्य कर्माणि वदन्ति तज्ज्ञाः | २ | " इति कफस्य यथा-श्वेतत्व- शीतत्व - गुरुत्व - कण्डू - स्नेहोप देह - स्तिमितत्वलेपाः कफका स्वरूप ऐसा है- " कफी गुरुर्हिमः स्निग्धः " इत्यादि कफगुरु- भोरी ठंडा चिकना क्लिन्न-गीला स्थिर होता है । सन्निपातका स्वरूप ऐसा है - " सन्निपातस्तु संकीर्ण लक्षणो द्वयादि मीलकः " वातादिकोंके कार्य भी वहां कहे गये हैं- वातका कार्य ऐसा कहा है- " पाहण्यसंकोचनतोदशुल " इत्यादि अर्थात् शरीर में कठिनता, संकोच, सूजन, छूल, श्यामता अंगपीडा और चेष्टाका भंग, अधिक निद्रा होना. शरीर में ठंडापन, खरदरापन और कंठशोष होना इत्यादि है । पित्तका कार्य " परिस्रवस्वेदविदाहरागा " इत्यादि अर्थात् लार आदि टपकना, पसीना, दाह, तग, दुर्गन्ध, गीला, पाककुपित होना, बकना मूच्र्छा, चक्कर चढना, शरीर में पीलापन इत्यादि है । કનું સ્વરૂપ આ પ્રમાણે કહ્યુ' " कफो गुरुर्हिमस्निग्धः " इत्यादि ४३ गुइ-लारे, 'डा, थिथेो, उसीन्न-नरम भने स्थिर होय छे. सन्निपातनुं स्व३ मा अारनुं द्वयादि मीलकः " उधु छे-“ सन्निपातस्तु संकीर्णलक्षणो વાચુતું કાર્ય આ પ્રમાણે કહ્યુ છે " पारुण्यसंकोचनतोदशल " त्याहि अर्थात् शरीरमां णुता, सभेय, सोले, शुद्ध, अजाश, संगयीडा मने ચેષ્ટાના ભંગ તેમજ ઉંઘ વધારે આવવી, શરીરમાં ઠંડાપણું, ખરબચડાપણુક અને કઠોાષ-ગળુ' સુકાવુ' એ રીતે કહ્યું છે. पित्ततु डार्थ–“ परिस्रत्रस्वेदविदाहरागा ” छत्याहि अर्थात् साज सहितुं टपम्वु, परसेवा, ढाड, राग, दुर्गन्ध ढीसायायें, हुचित थवु, जवु, भूर्छा આવવી ચક્કર આવવા, શરીર પીળું પડવુ ઈત્યાદિ હાય છે.
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy