________________
सुधा टीका स्था० ४ ४ सू०५ व्याधिभेदनिरूपणम्
રહે
स्थिर ५ पिच्छिलः । " इति सन्निपातस्य यथा - सन्निपातस्तु सङ्कीर्णलक्षणो द्वयादिमीलकः " इति ।
(4
वातादीनां कार्याण्यपि तत्राऽभिहितानि तत्र वातस्य कार्यं यथापारुष्य-सङ्कोचन - तोद - शूल - श्यामत्व - मङ्गव्यथ- चेष्टभङ्गाः । सुप्तत्व-श -शीतल-1 - खरत्व-शोषाः कर्माणि वायोः प्रवदन्ति तज्ज्ञाः | १|" इति । पित्तस्य यथा - परिस्रव - स्वेद - विदाह-रागा वैगन्ध्य-संक्लेद - विपाक - कोपाः । प्रलाप - मूर्च्छा - भ्रमि- पीतभावाः पित्तस्य कर्माणि वदन्ति तज्ज्ञाः | २ | " इति कफस्य यथा-श्वेतत्व- शीतत्व - गुरुत्व - कण्डू - स्नेहोप देह - स्तिमितत्वलेपाः
कफका स्वरूप ऐसा है- " कफी गुरुर्हिमः स्निग्धः " इत्यादि कफगुरु- भोरी ठंडा चिकना क्लिन्न-गीला स्थिर होता है ।
सन्निपातका स्वरूप ऐसा है - " सन्निपातस्तु संकीर्ण लक्षणो द्वयादि मीलकः " वातादिकोंके कार्य भी वहां कहे गये हैं-
वातका कार्य ऐसा कहा है- " पाहण्यसंकोचनतोदशुल " इत्यादि अर्थात् शरीर में कठिनता, संकोच, सूजन, छूल, श्यामता अंगपीडा और चेष्टाका भंग, अधिक निद्रा होना. शरीर में ठंडापन, खरदरापन और कंठशोष होना इत्यादि है ।
पित्तका कार्य " परिस्रवस्वेदविदाहरागा " इत्यादि अर्थात् लार आदि टपकना, पसीना, दाह, तग, दुर्गन्ध, गीला, पाककुपित होना, बकना मूच्र्छा, चक्कर चढना, शरीर में पीलापन इत्यादि है ।
કનું સ્વરૂપ આ પ્રમાણે કહ્યુ' " कफो गुरुर्हिमस्निग्धः " इत्यादि ४३ गुइ-लारे, 'डा, थिथेो, उसीन्न-नरम भने स्थिर होय छे. सन्निपातनुं स्व३ मा अारनुं द्वयादि मीलकः "
उधु छे-“ सन्निपातस्तु संकीर्णलक्षणो
વાચુતું કાર્ય આ પ્રમાણે કહ્યુ છે " पारुण्यसंकोचनतोदशल " त्याहि अर्थात् शरीरमां णुता, सभेय, सोले, शुद्ध, अजाश, संगयीडा मने ચેષ્ટાના ભંગ તેમજ ઉંઘ વધારે આવવી, શરીરમાં ઠંડાપણું, ખરબચડાપણુક અને કઠોાષ-ગળુ' સુકાવુ' એ રીતે કહ્યું છે.
पित्ततु डार्थ–“ परिस्रत्रस्वेदविदाहरागा ” छत्याहि अर्थात् साज सहितुं टपम्वु, परसेवा, ढाड, राग, दुर्गन्ध ढीसायायें, हुचित थवु, जवु, भूर्छा આવવી ચક્કર આવવા, શરીર પીળું પડવુ ઈત્યાદિ હાય છે.