SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ૨૭૦ स्थानासो पभू णं मणुस्साजाइआसीविसे समयखेत्तपमाणमेत्तं वोदि विसेणं विसपरिणयं विसहमाणि करित्तए, विसए से विसदृयाए नो चेव णं जाव करिस्सइ वा । सू० ४ ॥ छाया-चयारो जात्याशीविपाः प्रज्ञप्ताः, तद्यथा-वृश्चिकजात्याऽऽशीविषः मण्डूकजात्याऽऽशीविपः २, उरगजात्याऽऽशीविषः ३, मनुष्यजात्याऽऽशीविए:४। वृश्चिकजात्याऽऽशी विपयस्य खलु भदन्त ! कियान् विषयः प्रज्ञप्तः १, प्रभुः खलु वृश्चिकनात्याऽऽशीविपः अभिरतप्रमाणमात्रां बोन्दि विषेण विपपरिणत विदलयन्ती कत्तु, विपयस्तस्य विपार्थतया नैव खल्ल सम्पत्त्या अकाद्वा करोति वा करिष्यति वा ११ मण्डूकनात्याऽऽशी विपस्य पृच्छा, प्रभुः खलु मण्डूकजात्याऽऽशीविषः सरतप्रमाणमात्रां योन्दि विषेण त्रिपपरिणतां विदलयन्ती शेपं तदेव यावत् करिष्यति वा। उरगजातिपृच्छा, प्रसुः खलु उरगजात्याशीविपः जम्बूद्वीपप्रमाणमात्रां योन्दि तदेव यावत् करिष्यति वा, ३ __मनुष्यजातिपृच्छा, प्रमुः खलु मनुष्यजात्याशी विपः समयक्षेत्रप्रमाणमात्रां वोन्दि विषेण विपपरिणतां विदलयन्ती कर्तु, विषयः स विपर्यतया नैव खलु यावत् करिष्यति वा । सू०४ । टीका-" चत्तारि जाइआसीविसा" इत्यादि-जात्याशीविपाः-जातितः जन्मतः आशीविपाः-विषधराः प्राणिनश्चतुर्विधाः प्रोक्ताः, तद्यथा-वृश्चिकजात्या अब सूत्रकार भक्षणके अधिकारको लेकर आशीविषोंकी प्ररूपणा करते हैं-'चत्तारि जाइ आसीविसा पण्णत्ता' इत्यादि सूत्र ४॥ आशीविष चार प्रकारके होते हैं जैसे-वृश्चिक जात्याशीविष १ मण्डूकजात्याशीविष २ उरगजात्याशीविप ३ और मनुष्यजात्याशीविष ४ जो प्राणी जातिसे जन्मसे आशीविष विषधर होते हैं वे जात्याशीविष हैं. ભક્ષણને અધિકાર ચાલી રહ્યો છે. આ સંબંધને અનુલક્ષીને હવે સૂત્રકાર આશીવિષેની પ્રરૂપણ કરે છે– " चत्तारि जाइ आसीविसा पण्णत्ता" त्याह-(४) । माशीविष या२ प्रारना ४ा छे-(१) वृश्चिः लत्याशीविष, (२) મક જાત્યાશવિષ, (૩) ઉરગજાત્યાશીવિષ અને (૪) મનુષ્ય જાત્યાશવિષ, જે જીવ જન્મથી જ આશીવિષ (વિષધર) હોય છે તેને “જાત્યાશીવિષ” કહે છે,
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy