SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ૬૧ स्थाना " ॥ अथ स्थानाङ्के चतुर्थस्थाने चतुर्थोद्देशः प्रारभ्यते ॥ उक्तस्तृतीय उद्देशः, सम्मति चतुर्थ आरभ्यते, पूर्वोदेशकेन च सहास्यायममिसम्बन्धः - तृतीये विविधा मावाचतुःस्थानकतया प्रोक्ता, इहापि विविधा एव भावाञ्चतुःस्थानकतया निरूप्यन्ते ' इत्यनेन सम्बन्धेन समायातस्यास्योद्देशकस्येदं प्रथमं सूत्रम् - मूलम् - चत्तारि पसप्पा पण्णत्ता, तं जहा -अणुपपन्नार्ण भोगाणं उत्पाता एगे पसप्पए १, पुष्पन्नाणं भोगाणं अविप्पओगेणं एगे पसपए २, अणुपपन्नाणं सोक्खाणं उप्पाइत्ता एगे पसप्प ३, पुन्नाणं सोक्खाणं अविप्पओगेणं एगे पसप्पए ४| || सू० १ ॥ छाया - चत्वारः प्रसर्पकाः प्रज्ञप्ताः, तद्यथा - अनुत्पन्नानां भोगानामुत्पादयिता एकः सर्पक. १, पूर्वोत्पन्नानां भोगानामविप्रयोगेण एकः प्रसर्पकः २, अनुत्पन्नानां सौख्यानाम् उत्पादयिता एकः प्रसर्पकः ३, पूर्वोत्पन्नानां सौख्यानामविमयोगेण एकः सपैकः ४ | सू० १ । टीका - " चत्तारि पसप्पगा " इत्यादि - अस्यानन्तरसूत्रेणायं सम्बन्धःअनन्तरसूत्रे देवा देव्यश्च निर्दिष्टाः, ते च भोगवन्तः सुखिताश्च भवन्तीति भोगचौथे स्थानका चौथा उद्देशा तृतीय उद्देश कहा अब चतुर्थ उद्देश प्रारम्भ होना है पूर्वोदेशके साथ इस उद्देशका सम्बन्ध ऐसा है कि तृतीय उद्देश में अनेक प्रकार के भाव चार स्थानरूपसे कहे गये हैं सो यहां पर भी विविधही भाव चार स्थानरूपसे निरूपित किये जाते हैं, सो इसी सम्बन्धसे इसका प्रारम्भ हुआ है. 'चत्तारि पप्पा पण्णत्ता' इत्यादि || सूत्र १ ॥ टीकार्थ - इस प्रथम सूत्रका अनन्तर सूत्र के साथ ऐसा सम्बन्धहै कि अनચેાથા સ્થાનના ચોથા શા ત્રીજો ઉદ્દેશક પૂરા થયા. હવે ચેાથા ઉદ્દેશકના પ્રારભ થાય છે. ત્રીજા ઉદ્દેશક સાથે આ ઉદ્દેશાના સંબધ આ પ્રમાણે દે-ત્રીજા ઉદ્દેશામાં અનેક પ્રકારના ભાવેાની ચાર સ્થાનાની અપેક્ષાએ પ્રરૂપણા કરવામાં આવી છે. આ ઉદ્દેશામાં પણ વિવિધ ભાવાનું ચાર સ્થાનાની અપેક્ષાએ નિરૂપણ કરવામાં આવે છે. " चत्तारि पप्पा पण्णत्ता " इत्यादि - ( १ ) ટીકા 1 આ સૂત્રના પૂર્વસૂત્ર સાથે આ પ્રકારના સંબંધ છે-પૂર્વ દેવમાંસૂત્ર
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy