________________
सुधा टीका स्था०४४०३ सू० ४१ दृष्टान्तभेदनिरूपणम्
.२५७ अस्ति विद्यते तदिति लिङ्गभूतं धूमादिवस्तु इति कृत्वा अस्ति वह्नयादिरूपः साध्योऽर्थ इत्येवं हेतुरित्यनुमानम् १। द्वितीयभेदमाह-अस्थित्तं नत्थि सो हेऊ ' इति। अस्तित्वं नास्ति स हेतुरिति । अस्तिवह्निरूपं वस्तु तस्मान्नास्ति यतिविरुद्धः शीतादिरर्थ इत्यपि हेतुरनुमानम् २। तृतीयभेदमाह- नत्थित्तं अस्थि सो हेऊ' इति, नास्तित्वमस्ति सो हेतुः, तथा नास्तिवह्नयादिकोथैः अत' शीतकाले विद्यते शीतादिरर्थ इत्ययमपि हेतुरनुमानम् ३। चतुर्थभेदमाह-' नत्थित्तं नत्थि सो हेऊ' इति, नास्तित नास्ति स हेतुरिति । तथा नास्ति वृक्षरूपोऽथ इवि नारित शिशपारूपोप्यर्थः इत्ययापि हेतुरनुमानमिति ४। ।। सू० ४१ ॥ उसे हेतु कह दिया गया है ऐमा यह अनुमान रूप हेतु चार प्रकारका है-इनमें प्रथम प्रकार " अस्ति तत् अस्त्यसौ " ऐसा है-इसका तात्पर्य ऐसा है कि एक अनुमान ऐमा हो. साधन के होने पर वयादि रूप साध्यवाला होता है १ द्वितीय प्रकार " अस्ति तत् नास्त्यसो" ऐसा होता है इसका भाव ऐसा है कि वह्निरूप वस्तु के होने पर वह्नि विरुद्ध शीतादि स्पर्शवाला नहीं होता है २ तृतीय प्रकार-" नास्तित्वं अ. स्स्यसौ" ऐसा होता है इसका भाव ऐसा है कि वहिके अभावमें शीतादि स्पशवाला होता है और चतुर्थ प्रकार-" नस्थि तं नस्थि" ऐसा होता है इसका भाव ऐसा है कि जहां वृक्षरूप अर्थका अभाव हाता है वहां शिशपारूप अर्थका भी अभार होता है इस तरहसे ये सय हेतु अनुमानरूप होते हैं । तात्पर्य इसका ऐसाहै-" पर्वतोऽयं वह्नि मान् धूमवत्वा " यहां धूमवत्त्व हेतु प्रथम प्रकारवाला है " अत्र शीतअस्यसौ" मेट है मे, मनुमान से डाय छ रे साधनना सदमाવમાં વહ્નિ આદિ રૂપ સાધ્ય વાળું હોય છે એટલે કે “ ધુમાડા રૂપ સાધનો સદૂભાવ હોય તે અગ્નિને પણ સદ્ભાવ હોય છે, ” આ પ્રકારના અર્થનું अतिपाहन ४२नार हाय छे भान ४.२ २ प्रमाणे छ,-" अस्ति तत् नास्यसौ" भेट पलि३५ १२तुन समामा पलिवि३ शीतल २५शવાળું હોતું નથી.
त्रीले प्रा२ मा प्रमाणे छ-" नास्तितं अम्त्यसौ” मेट वह्निना અભાવે શીતાદિ સ્પર્શવાળું હોય છે
या। प्रा२ प्रभारी छ-" नास्थि तं नथि" छ. स है crii વૃક્ષ રૂપ પદાર્થને અભાવ હોય છે ત્યાં શિંશપારૂપ (શીસમરૂપ) અર્થ પણ અભાવ હોય છે ” આ પ્રમાણે આ બધા હેતુ અનુમાન રૂપ હોય છે. मा समरत ४थननु तात्पर्य नाथे प्रमाणे छ-" पर्वतोऽयं वहिमान् धूमवत्वात् " मही धूमाडाना समाप ३५ उत प्रथम पाणी छे “मत्र शीतस्पर्शी