SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ सुधा का स्था० उ०३:४१ दृष्टान्तमेदनिरूपणम् २३१ द्वितीयभेदमाह-' पडिलोमे' इति । प्रतिलोमः-पातिकूल्यं, स यत्रोपदिश्यते तत्यतिलोमोदाहरणम्, यथा “ जति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः" इत्यादि । यथा चण्डप्रधोतं प्रति तदपहताभयकुमा रेण यथा कृतं तद्वत् तद्दोषताचास्य श्रोतुः परापकरणनिपुणबुद्धिजनकत्वादिति । -अथवा-'जीवोऽजीवश्चेति द्वावेव राशी' इत्युक्तेऽन्यः कोऽपि तन्निग्रहार्थमाहसृतीयोऽपि नोजीवाख्यो राशिरस्ति गृहगोधिकादिच्छिन्नपुच्छवदिति । अस्या हरणतदोषता चोत्सूत्रप्ररूपणादिति । अथ तृतीयभेदमाह- अत्तोवणीए' इति । आत्मोपनीतम् आत्मा उपनीतो वियोजितो यस्मिस्तत्तथा अर्थात् येन "प्रतिलोम" प्रतिकूलता जहां उपदिष्ट होतीहै वह प्रतिलोमोदाहरणहै जैसे- "ब्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः " इत्यादिमें कहा गयाहै।अथवा-चण्डप्रद्योतके प्रति उसके द्वारा अपहत हुए अभयकुमारने जैसा किया है वैसा करना यह सब भतिलोमोदाहरण है इसमें आहरणतदोषता ओताको परापकरण (दूसरेको नुकसान करने) में निपुण ऐसी बुद्धि की जनकतासे आती है अथवा-"जीव और अजीव ऐसी ये दो राशी हैं " ऐसा कहने पर इसके निग्रह निमित्त 'अन्य कोई भी यदि ऐसा कहता है कि नहीं गृहगोधिकादि छिन्न पुच्छकी तरह नोजीवराशिभी तीसरी राशि है ऐसे कथन में आहरण. तदोषता उत्सूत्र प्ररूपणासे आई है " आत्मोपनीत"-जिसमें आत्मा "स्वयंही उपनीत हो जाय वह आत्मोपनीत है अर्थात्-ऐसा वह ज्ञात प्रतिक्षाम"-रेमा प्रतिशत vिe थाय छे ते न प्रतिक्षामाहा र ४ छे. म-"व्रजन्ति ते भूदधियः पराभवं भवन्ति माया• विप ये न मायिन." त्याहिमा वामां मा०यु छ. अथवा पाताने मपाईत કરનાર (અપહરણ કરનાર) ચંડપ્રદ્યોતની સાથે અભયકુમારે જેવું કર્યું એવું કરવું તે પ્રતિમાના ઉદાહરણ રૂપ છે તેમાં આહરણતદ્દોષતા હેવાનું કારણ નીચે પ્રમાણે છે-આ પ્રકારનું ઉદાહરણ શ્રોતાની પરાકરણ (અન્યને નુકસાન)માં નિપુણ એવી બુદ્ધિનું જનક થઈ પડે છે. અથવા–“જીવ અને અજીવ એવી આ બે જ રાશી છે” આ પ્રમાણે જ્યારે કહેવામાં આવે ત્યારે તેના નિગ્રહ નિમિત્ત કેઈ એવું કહે કે “ગૃહગેધિકાદિ છિન્ન પુછની જેમ નજીવરાશિ પણ ત્રીજી રાશિ છે.” આ પ્રકારના કથનમાં ઉસૂત્ર પ્રરૂપણાને લીધે આહરણતદ્દોષતા રમેલી છે. આત્માનીત”—જેમાં આત્મા પોતે જ ઉપનીત થઈ જાય એવા ઉદાહરણને આત્માનીત કહે છે. એટલે કે પરમતના ખંડનને માટે કઈ
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy