________________
सुधा टीका स्था०४ उ०३ सू०२ पत्रिदृष्टान्तेन चतुविधपुरुपजातनिरूपणम् ५ यथा शैला: पाषाणशर्कराः पादादौ स्पृष्टाः किश्चिदुःखं जनयन्ति न तु लिप्यन्ते, तथा भावोऽपि ।
एतद्भावचतुष्टयानुप्रविष्टजीवस्य फलमाह-" कद्दमोदगममाणं" - इत्यादि, क्रमेण चतुर्णा फलं-नैरयिक-तिर्यङ्-मनुष्य-देवगतिप्राप्तरूपं बोध्यम् । सू०१ ।
अनन्तरं भाव उक्तः, साम्त भाववत्पुरुपजातं दृष्टान्तप्रदर्शनपुरस्सर निरूपयति
मूलम्-चत्तारि पक्खी पण्णत्ता, तं जहा-रूयसंपन्ने णाममेगे णो रूवसंपन्ने १, रूवसंपन्ने गाममेगे णो रूयसंपन्ने २, एगे रूवसंपन्नोऽवि रूयसंपन्नेऽवि ३, एगे नो रूयसंपन्ने नो रूवससंपन्ने ४ । एवालेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-रूयसंपन्ने णाममेगे णो रूबलंपन्ने १-४, ।१।
चत्तारि पुरिसजाया पण्णत्ता, तं जहा-पत्तिय करेगीतेगे पत्तियं करेइ १, पत्तियं करेमीतेगे अपत्तियं करेइ २, अप्पत्तियं से दूर कर दी जाती है, उसी तरह दूर कर दिया जाता है, और-जो भाव शैलोदक समान होता है वह जैसे-पाषाण शर्करा पादादिकों में स्पृष्ट होने पर कुछ दुःख देती है किन्तु-चिपकती नहीं है, उसी तरह चिपकता नहीं है । इन चार प्रकार के भावों में प्रविष्ट जीव क्रम गतिसे नैरयिक-तिर्थश्च मनुष्य और देवों में जाता है। अर्थात् कर्दमोदक जैसे मलीन भाववाला नरकमें, और खानोदक समान भाववाला तियेचमें और घालुकासमान भाववाला मनुष्य में एवं शैलोदक समान भाववाला देवताओं में जाता है। स्मृ०१॥ દિકેને સ્પર્શ થતાં સહેજ પીડા થાય છે પણ તે કાંકરા આદિ પગની સાથે એંટી જતાં નથી, એ જ પ્રમાણે શૈલેદક સમાન ભાવ આત્મામાં ચોંટી જતા. નથી–સ્થિર થતાં નથી. આ ચાર પ્રકારના ભામાં પ્રવિષ્ટ જીવ ફમશઃ નરયિક, તિર્યંચ, મનુષ્ય અને દેવામાં ઉત્પન્ન થાય છે. અર્થાત્ કર્દમોદક જેવા મલીન ભાવવાળે નરકમાં, તેમ જ કાજળ જેવા ભાવવાળે તિર્યંચમાં અને વાલુકા રેતી સમાન ભાવવાળે મનુષ્યમાં અને શેલદક સમાન ભાવવાળે દેવામાં ઉત્પન્ન થાય છે. એ સૂ. ૧