SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २०८ स्थानास्त्रे अथवा-हेतुश्चतुर्विधः प्रज्ञप्तः, तद्यथा-अस्तितत् , अस्त्यसौ हेतुः १, अस्ति तत् नास्त्यसौ हेतुः, नास्ति तत् अस्त्यसौ हेतुः ३, नास्ति तत् नास्त्यसो हेतुः ४|| ।। सू० ४१ ॥ टीका--'चउबिहे गाए ' इत्यादि । ज्ञात (न्यायः)चतुर्विध प्रज्ञप्तं तद्यथा-" आहारणे" इत्यादि, आहरणम् १, आहरणतद्देशः २, आहरणतद्दोपः ३, उपन्यासोपनयः ४ सामान्यतो ज्ञातं द्विविधं व्यंसक ३ और लूषक ४ अथवा हेतु चार प्रकारका कहा गया है-प्रत्यक्ष १ अनुमान २ औपम्य ३ आगम ४ ___ अथवा-इस प्रकारले भी हेतु चार प्रकारका कहा गया है अस्तितत् अस्ति असौ हेतुः १ अस्तितत् नास्त्यसो हेतु २ नास्तितत् अस्त्यसो हेतुः ३ और नास्तितत् नास्त्यसो हेतुः ४ । विशेषार्थ-ज्ञात शब्दका अर्थ दृष्टान्त उदाहरणहै यह जो प्रथम मूत्र द्वारा आहरण आदिके भेदसे चार प्रकारका कहा गया है उसका तात्पर्याय इस प्रकारसे है दृष्टान्त साध्यको बतानेवाला होता है वह साध्य साधनके संबंध वादी एवं प्रतिवादीका बुद्धिसाम्य का स्थान होता है अतः सामान्य रूपसे यह दृष्टान्त साधम्य दृष्टान्त और वैधयं दृष्टान्त इस तरहसे दो प्रकारका होता है साध्य से व्याप्त साधन जहां दिखाया जाता है वह साधर्म्य दृष्टान्त है इमका दूसरा नाम अन्वय दृष्टान्त भी વ્યંસક અને (૪) ભૂષક. અથવા હેતુના નીચે પ્રમાણે ચાર પ્રકાર પણ કદા छ-(१) प्रत्यक्ष, (२) अनुमान, (3) मौ५भ्य, मन (४) भागम. ___ मथवा तुना नीय प्रभार या२ २ ५९ ४ा छ-(१) ' अस्तितत् अस्ति असौ हेतुः", (२):" अस्तितत् नास्त्यसौ हेतुः ", (3) " नास्तितत् अस्त्यसौ हेतुः" मन (४) " नास्तितत् नास्त्यसो हेतु." विशेषा-'ज्ञात' ०७४ म Gals (-1)ना पाय - याન્તને આહરણ આદિ જે ચાર ભેદે કહ્યા છે તેમનું હવે સ્પષ્ટીકરણ કરવામાં भाव छ દેષ્ટાન્ત સાધ્યને બતાવનારું હોય છે. તે સાધ્ય સાધનના સંબંધમાં વાદી અને પ્રતિવાદીના બુદ્ધિસામ્યનું સ્થાન હોય છે. તેથી સામાન્ય રીતે તેના સામ્ય દષ્ટાન્ત અને વૈધમ્મ દષ્ટાન્ત નામના બે પ્રકાર પડે છે સાધ્ય દ્વારા વ્યાપ્ત સાધન જ્યાં બતાવવામાં આવ્યું હોય છે તેનું નામ “સાધમ્ય દષ્ટાન્ત છે. તેનું બીજું નામ અન્વય દૃષ્ટાન્ત” પણ છે કહ્યું પણ છે કે
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy