________________
सुधाटी.स्था.४उ ३सू.३६चतुर्विधैरस्तिकायरुत्पद्यमानवादरकायैश्च लोकस्पृष्टत्वनि २९५ छाया-अत्र खल वादरपृथिवीकायिकानां पर्याप्तकानां, स्थानानि प्रज्ञप्तानि, उपपातेन लोकस्य असंख्येयभागे"। तथा-" वादरपुढविकाइयाणं अपज्जत्तः गाणं ठाणा पण्णत्ता, उवचारणं सव्वलोए", छाया-" वादरपृथिवीकायिकानामपर्याप्तकानां रथानानि प्रज्ञप्तानि, उपपातेन सर्वलोके "एवमवायुवनस्पती: नाम् । तथा-वादरतेउकाइयाणं पजत्ताणं ठाणा पण्णत्ता, उववाएणं लोयस्स असंखेज्जइभागे" वादरतेउकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता, लोयस्त दोस उड़कवाडेसु तिरियलोयत। य"छाया-बादरतेजस्कोयिकानां पर्याप्तानां , स्था। नानि प्रज्ञप्तानि, उपपातेन लोकस्य असंख्येयभागे, बादरतेजस्कायिकानाम् अपर्याप्तानां स्थानानि प्रज्ञप्तानि, लोकस्य द्वयोरूर्वापाटयोः तिर्यग्लोकवस्थे वाएण लोयस्त असंखेज्जइभागे"यहां पर्याप्त बादर पृथिवीकायिकों के स्थान कहे गये हैं उपपातकी अपेक्षा इनके स्थान लोकके असंख्यातवें भागमें हैं तथा "बादर पुढवीकाइयाणं अपज्जत्तगाणं ठाणा पणत्तो उव - एणं सचलोए" बादर पृथिवीकायिक अपर्याप्तकोंके स्थान लोके असंख्यातवें भागमें हैं। ये स्थान इनके उपपातकी अपेक्षासे कहे गये हैं। इसी तरहसे पर्याप्तक अपर्याप्तक अप्कायिक वायुकायिक और वनस्पतिकायिकोंके उपपत्तिकी अपेक्षासे स्थान जानना चाहिये । तथा"चादर तेउकाइयाणं पज्जत्ताणं ठाणा पण्णत्ता उपचाएणं लोघस्स असंखेज्जहभागे बादरतेउकाझ्याणं अपज्जत्तगाणं. ठाणा पण्णत्ता लोयस्त दोलु उड्ढ कवाडेसु तिरियायतटेय " पर्याप्त तेजस्कायिक जीवोंके उत्पत्तिस्थान लोकके असंख्यातवें भागमें कहे गये हैं। अपर्याप्तक बादर तेजस्कायिकों के स्थान ऊर्चकपाटस्थ-तिर्यम्खेज्जइभागे " 2480 पर्यात ६२ पृथ्वी यिनi स्थान ४ह्य छ. पातनी अपेक्षा तमना स्थान ना २१ भ्यातमा मा छे. तथा "बादर पुढविकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता उववाएणं सब्बलोए " २ पृथ्वी“કાયિકના પૃધીકાયિક અપર્યાપ્તકનાં સ્થાન ઉપપાતની અપેક્ષાએ સમસ્તકમાં છે.
એજ પ્રમાણે પર્યાપક અને અપર્યાપક અપ્રકાયિક વાયુકાયિક અને વન२५तियिोनी उत्पत्तिनी अपेक्षा स्थान सभा मे तथा-""बादर ते उकाइयाणं पजत्ताणं ठाणा पण्णत्ता उववाएणं लोयस असंखेज्जइभागे बादर.
उक्काइयाणं अपज्जत्तगाणं ठाणा पण्णता, लोयस्स दोसु उड्ढकवाडेसु तिरिय. लोयतदेय " मा२ पर्यात ४२४॥५४ योना उत्पत्तिस्थान न सस'. ખ્યાતમાં ભાગમાં કહ્યા છે. અપર્યાપ્તક બાદર તેજસ્કાચિકેના ઉત્પત્તિસ્થાન ઉદેવૈપાટસ્થ તિર્યકમાં કહ્યાં છે.