________________
सुधाटी.स्था ४उ ३सू ३६चतुर्विधैरस्तिकायैरुत्पद्यमानवादरकायैश्च लोकस्पृष्टत्वनि १९३ चास्य भवधारणीयवैक्रियापेक्षया, तदेव औदारिकम् । १। वैक्रियम् २। आहारकम् ३। तैजसम् ४। एतानि शरीराणि कार्मणशरीरयुक्तानि सन्ति ॥ (२) ॥ सू० ३५॥ __ स्पृष्टप्रसङ्गात् सूत्रद्वयमाह
मूलम्-चउहिं अस्थिकाएहिं लोगे फुडे पण्णत्ते, तं जहा-- धम्मत्थिकाएणं १, अधम्मस्थिकारणं २, जीवस्थिकाएणं ३, पुग्गलस्थिकारणं ४ (१)
चउहि बायरकाएहिं उववज्जमाणेहिं लोगे फुडे पण्णत्ते, तं जहा--पुढविकाइएहिं १, आउकाइएहिं २, वाउकाइएहिं ३, वणस्सइकाइएहिं ४। (२) ॥ सू० ३६ ॥ __छाया-चतुर्भिरस्तिकायैर्लोकः स्पृष्टः प्रज्ञप्तः, तद्यथा-धर्मास्तिकायेन १, अधर्मास्तिकायेन २, जीवास्तिकायेन ३, पुद्गलास्तिकायेन ४, (१) रकी अपेक्षा औदारिकको उदार वृहत्प्रमाणवाला कहा गया है क्योंकि उसका प्रमाण शेप शरीरकी अपेक्षा कुछ अधिक एक हजार योजनका कहा गया है अतः शेष शरीरकी अपेक्षा यह वृहत्यमाणवाला होता है भवधारणीय वैक्रिय शरीरकी अपेक्षासे इसमें वृहत्ता है । सू०३५॥
स्पृष्ट प्रसगसे अय सूत्रकार दो सूत्र कहते हैं
"चउहि अस्थिकाएहिं लोगे फुडे" इत्यादि सूत्र ३६ ॥ यह लोग चार अस्तिकायरूप द्रव्योंसे स्पृष्ट व्याप्त कहा गयाहै जैसे धर्मास्तिकायसे,अधर्मास्तिकाय से जीवास्तिकायसे और पुद्गलास्तिकायसे १ રહેલે જે મહામસ્યા છે તેના ઔદારિક શરીરની અપેક્ષાએ દારિકને ઉદારબહત્ પ્રમાણવાળું કહેવામાં આવ્યું છે, કારણ કે તેનું પ્રમાણુ બાકીના શરીરની અપેક્ષાએ ૧૦૦૦ એજન કરતાં પણ વિશેષ કહ્યું છે. તેથી શેષ શરીરે કરતાં તે અધિક પ્રમાણવાળું હોય છે ભવધારણીય વૈકિય શરીરની અપેક્ષાએ તેમાં બૃહત્તા છે. જે સૂ ૩૫ છે
ઋણની સાથે સંબંધિત બે સૂત્રેનું હવે સૂત્રકાર કથન કરે છે– " चाहिं अस्थिकाएहि लोगे फुडे" प्रत्याहि-(सू. ३६)
આ લેક નીચેના ચાર અસ્તિકાય રૂપ દ્રવ્યથી પૃષ્ટ (વ્યાપ્ત) કહ્યો -१) स्तिथी (२) मास्ति यथा (3) स्तियथी भने (४) पुगसास्तियथी.
स०-२५