SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ॥ श्री वीतरागाय नमः ॥ श्री जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालेबतिविरचितया सुधाख्यया व्याख्यया समलङ्कतम् श्री-स्थानाङ्गसूत्रम् . (तृतीयो भागः) गतो द्वितीयोदेशः, तत्र जीवक्षेत्रप या उक्ताः, प्रारभ्यमाणे तृतीयोद्देश के तु जीवयर्याया उच्यन्ते, इत्येवं सम्बन्धेनायातस्यास्येदमाचं सूत्रम् मूलम्-चत्तारि उदगा पण्णत्ता, तं जहा-कद्दमोदए १, खंजणोदए २, वालुओदए ३, सेलोदए । एवामेव चउबिहे भावे पण्णत्ते, तं जहा-कदमोदगसमाणे १, खंजणोदगसमाणे २, वालुओदगतमाणे ३, सेलोदगसमाणे ४, कदमोदगसमाणं भावमणुप्पविहे जीवे कालं करेइ गैरएसु उववज्जइ, एवं जाव सेलोदगसमाणं भावमणुप्पविटे जीवे कालं करेइ देवेसु उबवज्जइ । सू० १ ॥ चौथे स्थानके तीसरा उद्देशा प्रारम्भ__ " दूसरा उद्देशा समाप्त हो चुका इस में जीव-और क्षेत्र की पर्याय कही गई है, अय-प्रारभ्यमाण तृतीय उद्देशे में केवल जीव की ही पर्याय कही जायेंगी. इसी सम्बन्ध को लेकर आगत इस उद्देशे का आद्य सूत्र है-" चत्तारि उदगा पण्णत्ता"-इत्यादि-१ ચોથા સ્થાનના ત્રીજા ઉદેશાને પ્રારંભ બીજે ઉદ્દેશક પૂરો થયે તેમાં જીવ અને ક્ષેત્રની પર્યાય કહેવામાં આવી. હવે શરૂ થતા આ ત્રીજા ઉદ્દેશામાં માત્ર જીવની પર્યાયનું જ કથન કરવામાં આવશે. આગલા ઉદ્દેશા સાથે આ પ્રકારને સંબંધ ધરાવતા આ देशानुं प्रथम सूत्र मा प्रमाणे छे-" चत्तारि उद्गा पण्णत्ता " त्याह
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy