________________
सुधा टोका स्था०४ उ०३ २०३० कन्यकदृष्टान्तेन पुरुषजातनिरूपणम १५९ ___चत्तारि कंथगा पण्णत्ता, तं जहा-जाइसंपन्ने णाममेगे णो कुलसंपन्ने० ४॥ एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-जाइसंपन्ने गाममेगे णो कुलसंपन्ने, चउभंगो । (३)
चत्तारि कंथगा पण्णत्ता, तं जहा-जाइसंपन्न णाममेगे णो बलसंपण्णे० ४। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहाजाइसंपन्ने णाममेगे णो बलसंपन्ने ४। (४) ___ चत्तारि कंथगा पण्णता, तं जहा-जाइसंपन्ने णाममंग णो रूवसंपन्ने । एवामेब. चत्तारि पुरिसजाया पण्णता, तं जहा-जाइसंपन्ने णासमेगे णो रूवसंपन्ने । (५)
चत्तारि कंथगा पण्णत्ता, तं जहा-जाइसंपन्ने णाममेगे णो जयसंपण्णे० ४॥ एवामेव चत्तारि पुरिसजाया पण्णता, तं जहा--जाइसंपन्ने णासमेगे णो जयसंपण्णे० ४। (६) एवं कुलसंपन्नेण य बलसंपन्नेण य । (७) कुलसंपन्नेण य रूबसंपन्नेण य० ४, (८) कुलसंपन्नेण य जयसंपन्नेण य ४॥ (९) एवं बलसंपन्नेण य रूवसंपन्नण य०४, (१०) बलसंपन्नेण य जयसंपन्न्नेण य० । सम्बत्थ पुरिसजाया पडि. वक्खो । (११)
चत्तारि कंथगा पण्णत्ता, ' तं जहा-रूवसंपन्ने णाममेगे णो जयसंपन्ने ४। एवामेव चत्तारि पुरिलजाया पण्णत्ता, तं जहा-रूवसंपन्ने णाममेगे णो जयसंपन्ने । (१२)
चत्तारि पुरिसजाया पण्णता, तं जहा-सोहत्ताए णामभेगे निक्खंते सोहताए विहरइ १, सीहत्ताए णाममेगे निक्खते