SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ घाटीका स्था०४०३ ०२७ साधौ सुखशय्यानिरूपणम् ( तत्र भवा=पक मिकी तां वेदनां सम्यग् नो सहे मुखाद्यविकार करणेन कथं तो सहन करोमि ?, सम्यग् नो क्षमे कोपाभावेन, तथा सम्यङ्कनो तितिक्षे अदीनभावेन, तथा - सम्यङ् नो अध्यासनामि अध्यासोऽवस्थानं तं न करोमीत्यध्यासयामि, तस्यामेव वेदनायां निश्चलतया कथं न तिष्ठामि ? च पुनः मम खलु आस्युप गामिकी औपक्रमिक च वेदनाम्, असहमानस्य - अक्षममाणस्य, अतितिक्षमाणस्य अध्यासयत किं ' मने ' इति मन्ये, अयं वितर्कार्थी निपात: क्रियते ? = किं भवति ? इति वितर्के माह - " एगंतसो " इत्यादि, मे मम एकान्तश - एकान्तेन सर्वथा पापं कर्म क्रियते भवति । तथा च तामेव वेदनां सम्यक् सहमानस्य क्षममाणस्य वितिक्षमाणस्य अध्यासनश्च मम खलु किं क्रियते ? - किं भवति', एकान्तशो मम निर्जरा क्रियते भवति । इति चतुर्थी सुखशय्या । ० २७ ॥ वेदनाको जोकि - आयुःक्षयका साधन है "नो सहे" भली भांति सुखादिके ऊपर उदासीनता लाये बिना ही मध्यस्थ भावले नहीं सहूं, "नो क्षये" क्रोधादिका अभाव करके अभिवादनपूर्वक सम्यक् प्रकारसे क्यों न सहूं " नो तितिक्षे " अच्छी तरह बिना दीनता दरसाये क्यों न मध्यस्थ भावसे सहूं, " नो अध्यासयासि " क्यों न उसे सहन करने के लिये मैं डटा रहूं-अडोल रहूं, यदि मैं ऐसा नहीं करूंगा तो मुझे सर्वथा ज्ञानावरणीयादि कर्मले दुःखरूपी कैदखाने में रहना पडेगा मैं कर्मों से ही लिप्स बना रहूंगा और जो उस वेदना आदिको सह लेता हूं तो एकान्ततः मेरे माँकी निर्जरा हो जाती है इस प्रकारकी विचारधारा रूप यह चतुर्थी सुखशय्या है ॥। ३०२७ ॥ નાને) શા માટે હું' સમતાભાવે સહન ન મરૂ ? તેને એવા વિચાર આવે છે કે આ વેદનાએ તેા કનિજ રા કરીને આયુષ્ય કર્માંના ક્ષય કરનારી છે. નો सहे'। तेो ते वेहनाने शा भाटे समता लावपूर्व ४-भुमाहि पर उहासीनताना लाव साव्या विना हुँ सहुन न 3 ? " नो क्षमे " धाहिना त्यागपूर्व अभि (" વાદનપૂર્વક તેને કેમ સહન ન કર્| नो तितिक्षे" मद्दीन लावे - मध्यस्थ लावे तेने शा भाटे सहन न ४३ ! " नो अध्यास्यामि " तेने सन ४२वाने શા માટે દૃઢતાપૂર્વક તત્પર ન ખતું ! જો હું એવું નહીં કરૂં તે મારે જ્ઞાનાવરણીય આદિ કરૂપી કારાગૃહમાં દુખ જ સહન કરવું પડશે−હું કર્મોનું આવરણ હઠાવવાને સમર્થ થઈ શકીશ નહી. જો હું તે વેદના આદિને સમતા ભાવે સહન કરી લઇશ તા મારા કર્મોની એકાન્ત રૂપે નિર્જરા થઈ જશે, આ પ્રકારની વિચાર ધારાથી પ્રેરાઈને તે ધર્મભ્રષ્ટ થતે નથી, પણ ધર્મના આરાધક મનીને પેાતાના સંસાર ઘટાડે છે. । સૂ ૨૭ ! "
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy