________________
११६
स्थानास्त्रे
आरोग्गा बलिया कल्लसरीरा अन्नयराई ओरालाई कल्लाणाई विउलाइं पययाइं पग्गहियाइं महाणुभागाई कम्मक्खयकारणाई तवोकम्माइं पडिवज्जति, किमंग पुण अहं अब्भावगमियं ओवकमियं वेयणं णो सम्मं सहामि खमामि तितिक्खामि अहियासामि ममं च णं अब्भोवगमियं ओवकमियं वेयणं सम्मंअसहमाणस्ल अक्खममाणस्ल अतितिक्खमाणस्स अहियासमाणस्त किं मन्ने कज्जइ १, एगंतमो मे पावे कम्मे कज्जइ, ममं च णं अब्भोवगमियं ओवकभियं वेयणं सम्म सहमाणस्स जाव अहियासमाणस्त किं मन्ने कज्जइ ? एगंतसो मे णिज्जरा कन्जइ, चउत्था सुहसेज्जा ४ सू० २७ ॥
छाया-चतस्रो दुःखशय्याः प्रज्ञप्ताः, तत्र खलु इयं प्रथमा दुःख शय्या, तद्यथा-स खलु मुण्डो भूत्वा आगारादनगारितां प्रव्रजितो नैर्ग्रन्थी प्रवचने शङ्कितः कातितो विचिकित्सितो भेदसमापन्नः कलुपसमापन्नो नैग्रन्थं प्रव. ___ अर्हन्तोंके जन्मादि प्रसग को लेकर देवोंका आगमन कहा, अब सूत्रकार अहंतोंकेही प्रवचन में दुःस्थित साधुकी दुःखशय्याका और सुस्थित साधुकी सुखशय्याका निरूपण दो सूत्रोंसे करते हैं।
सूत्रार्थ--" चत्तारि दुहसेज्जाओ पण्णत्ता" इत्यादि २६
चार दुःखशय्याएँ कही गई है, उनमें यह पहली दुःखशय्या है, जैसे कोई एक मनुष्य मुण्डित होकर अगारावस्थासे अनगारावस्थाको धारण कर लेना है, अब वह नैर्ग्रन्थप्रवचनमें शङ्कायुक्त होता है, विचि
અહ તેના જન્માદિ પ્રસંગે દેવોના આગમનનું કથન કરવામાં આવ્યું. હવે એજ અહંતના પ્રવચનમાં દુસ્થિત સાધુની દુઃખશાનું અને સુસ્થિત સાધુની સુખશાનું સૂત્રકાર બે સૂત્ર દ્વારા નિરૂપણ કરે છે--
" चत्तारि दुइसेज्जाओ पण्णत्ताओ" त्यादि--(२६)
સુત્રાર્થ–ચાર દાખશય્યાએ કહી છે. પહેલી દુઃખશધ્યાનું સ્વરૂપ કે એક મનુણ મુંડિત થઈને ગૃહસ્થાવસ્થાના પરિત્યાગપૂર્વક અણગારાવસ્થા અંગીકાર ' કરી લે છે ત્યાર બાદ તે નિથ પ્રવચન પ્રત્યે શંકા, વિચિકિત્સા, ભેદસમા