________________
९५
सुधाटीका स्था० ४ उ०३ सू० २४ मनुष्यलोके देवानामनागमनकारणम् जाव अणज्झोववन्ने तस्स णं एवं भवइ -- अस्थि खलु मम माणुear भवे आरिएइ वा उवज्झाएइ वा पवत्तीइ वा थेरेइ वा गणीइ वा गणधरेइ वा गणावच्छेएइ वा, जेसिं पभावेणं मए इमा यावा दिव्वा देविड्डी दिव्वा देवजुई लद्धा पत्ता अभिसमन्नागया, तं गच्छामि णं ते भगवते वदामि जाव पज्जुवासामि १ ।
अणोववणे देवे देवलोएसु जाव अणज्झोवत्रपणे, तस्स णमेवं भवइ - एस णं माणुस्सए भवे णाणीति वा तवस्तीति वा अइदुकर दुक्करकारए, तं गच्छामि णं ते भगवंते वंदामि जाव पज्जुवासासि २,
अणोवणे देवे देवलोपसु जाव अणज्झोववण्णे, तस्स णमेव भवइ - अस्थि णं मम माणुस्सए भवे मायाइ वा जात्र सुहाइ वा तं गच्छामि णं तेसिमंतिअं पाउब्भवामि, पासंतु ता मे इममेयारूवं दिव्वं देविद्धिं दिव्वं देवजुइ लंड पत्त अभिसमन्नागयं ३,
अणोववण्णे देवे देवलोएसु जाव अणज्झोववण्णे, तस्स णमेवं भवइ -- अस्थि णं मम माणुस्सए भवे मित्तेइ वा सहीइ वा सुहीइ वा सहाएइ वा संगइएइ वा, तेसिं चणं अम्हे अन्नमन्नस्स संगारे पडिए भवइ, जो मे पुठिंव चयइ से संबोहेयव्वे, इच्चेएहिं जाव संचाएइ हव्वमागच्छित्तए ४| || सू० २४ ॥
छाया - चतुर्भिः स्थानैः अधुनोपपन्नो देवो देवलोकेषु इच्छेत् मानुषं लोकं हव्यमागन्तुं नो चैव खलु शक्नोति हव्यमागन्तुम्, तद्यथा - अधुनोपपन्नो देवो