________________
सूत्रकृताङ्गसूत्रे
-1
'दो उवण्णमन्न' द्वौ अपि अन्योऽन्यम् ' जम्दा ' यस्मात्कारणात् 'न समेति' न समितः, अनेन प्रकारेण प्राथमिकैकान्तचारित्वव्यवहारः सम्यक् । अथवाएतत्कालिकबहुजनाकुलवास एवं सम्यक् स्यात् । न तु एतद् द्वयमपि समीचीनं सम्भवति । यतो द्वयोरपि परस्परविरोधात् अन्योऽन्ययोः पारस्परिक सम्मेलनं न संभवति । इदानीं जीविकां संपादयति,
५७०
तदुक्तम् —'छत्र छात्र- पात्रं वस्त्रं यष्टिं च चर्चयति भिक्षुः ।
वेपेण परिकरेण च कियताऽपि विना न मिक्षाऽपि ॥ इति|| अयं भावः यथे कान्ववारित्वं श्रेयः पूर्ववित्वात् ततः सर्वदा अन्यनिरपेक्षं देव कर्तव्यम्, अथ चेदं साम्यतं बहुपरिसरावृत्त सामान साधु मन्यसे तवा
टीकार्य -- इस प्रकार या तो पहले वाला उनका एकान्नचारित्व धर्म चित हो सकता है अथवा इस समय का आचार सभा में धर्मदेशना नेरूप आचार उचित हो सकता है। ये दोनों आपस में विरोधी यवहार उचित नहीं हो सकते। सत्य तो यह है कि आजकल महावीर भाजीविका साधन कर रहे हैं । कहा है- 'छवं छात्र पात्र वस्त्रं' इत्यादि ।
'साधु अपने पास जो छत्र, छात्र (शिष्य) पात्र, वस्त्र और दंड रखता है, सो आजीविका के लिए ही रखता है । क्योंकि वेष और भाडम्पर के विना भिक्षा भी नहीं मिलती ।'
तात्पर्य यह है-यदि महावीर का पूर्वकालिक एकान्तचारित्र ही पस्कर था तो दूसरों की परवाह न करते हुए सदैव उसी का पालन करना चाहिए था । और यदि बहुसंख्यक परिवार से युक्त होना ही
ટીકાથ~~આ રીતે અગર તા પહેલાં ભૂતકાળમાં તેમણે આચરેલ એકાન્ત સાન્નિરૂપ ધમ ચાગ્ય કહી શકાય, અથવા તા વમાન સમયમાં સભામાં પ્રેમ દેશના આપવા રૂપ આચાર ચગ્ય કહી શકાય. પરસ્પરમાં વિરૂદ્ધ એવા આ બન્ને આચાર ચાગ્ય કહી શકાય નહી. સાચુ' તે એ છે કે—હાલમાં भदावीर विभानु उद्यान पूरी रह्या छे म्छु छे - 'छत्रं, छात्र, मात्र, वस्त्र" इत्यादि
સાધુ પેાતાની પાંસે જે छत्र, छात्र (शिष्यो) पात्र, वस्त्र भने हंडे રાખે છે, તે આજીવિકા મેળવવા માટે જ રાખે છે. કેમકે વેષ અને આડાર વિના ભિક્ષા પણ મળતી નથી.
કહેવાનું તાત્પય એ છે કે—જો મહાવીર સ્વામીએ ભૂતકાળમાં આચપણ એકાન્ત ચારિત્ર જ કલ્યાણુ કારક હતું. તા પછી ખીજાઓની પરવાહ કર્યાં વિના હુંમેશાં તેવુ જ પાલન કરવુ. ચાગ્ય હતું. અને જો ખડું સંખ્યા