________________
समयार्थवोधिनी टीका द्वि. श्रु. अ. ५ आचारभुतनिरूपणम् मानक्रियान्तरस्य कर्ता का स्यात् । तथात्मनि सर्वथा क्रियाया अभाव बन्धमाक्षादि व्यवस्थायामनास्था स्यात् । अतो विविच्य विवेकिभिः क्रियाऽक्रिययोला योरपि सत्त्वमवश्यमभ्युपगन्तव्यम् ॥१९॥
. मूलम्-त्थि कोहे व माणे वा, णेवं सन्नं णिवेसए । '
अत्थिं कोहे व माणे वा, एवं सन्नं णिवेसेए ॥२०॥ छाया-नास्ति क्रोयो वा मानो वा, नैवं संज्ञां निवेशयेत् । , ,
___अस्ति क्रोधो वा मानो वा, एवं संज्ञां निवेशयेत् ॥२०॥ : 15 बौद्धमत के अनुसार उत्पत्ति के अतिरिक्त अन्य क्रिया स्वीकार नको जाय तो प्रत्यक्ष दिखाई देने वाली इन विभिन्न क्रियाओं का करती कौन है ? इसके अतिरिक्त आत्मा में यदि क्रिया का, सर्वथा अभाव मान लिया जाय तो बन्ध और मोक्ष आदि की व्यवस्था नहीं पनीर सकेगी। अतएव विवेकी जनों को सम्यक् विचार करके क्रिया अक्रिया दोनों की ही सत्ता का अवश्य स्वीकार करना चाहिए ॥१९॥... 'णथि कोहे व माणे वा' इत्यादि। ... , 133
शब्दार्थ-'णस्थि कोहे व माणे वा-नास्ति क्रोधो वा मानो वा क्रोबार नहीं है अथवा मान नहीं है 'एवं सन्नं निवेसए-एवं संज्ञां निवेशयेत् । इस प्रकार की बुद्धि नहीं रखनी चाहिए, किन्तु 'अत्धि कोहे व माणे या-अस्ति क्रोधो वा मानो वा' क्रोध और मान है 'एवं सन्नं निवेसए एवं संज्ञां निवेशयेत्' इस प्रकार की बुद्धि धारण करनी चाहिए |Rate
બૌદ્ધ મત પ્રમાણે ઉત્પત્તિ શિવાય અન્ય ક્રિયાને સ્વીકાર કરવામાં છે આવે તે પ્રત્યક્ષ દેખવામાં આવનારી આ જુદી જુદી ક્રિયાઓને કર્તા કે છે? આ શિવાય આત્મામાં જે કિયાને સર્વથા અભાવ માનવામાં આવે, તું તો બન્યા અને મોક્ષ વિગેરેની વ્યવસ્થા બની શકશે નહીં. તેથી જ વિવેક જનોએ સમ્યક્ વિચાર કરીને કિયા અને અકિયા બનેની સત્તા અવશ્ય સ્વીકારવી જ જોઈએ. ૧૯ો
‘णस्थि कोहे व माणे वा' त्यादि
शहाथ-पत्थि कोहे व माणे वा नास्ति,क्रोधो वा मानो वा' ही नवीन मया भान नथी. 'णेवं सन्नं निवेसए-एवं संज्ञां न निवेशयेत्' भावा हानी मुद्धि धा२४ ४२वी न से. 'अस्थि कोहे व माणे वा-अस्ति क्रोधो वा। मानो वा' अथ मने भान छ, ‘एवं सन्न निवेसंए-एव संज्ञा निवेशयेत्' आवा પ્રકારની બુદ્ધિ રાખવી જોઈએ૨૦