________________
सूत्रकृताङ्गसूत्रे
अन्वयार्थ :- (णत्थि पुण्णे व पावे वा) नास्ति पुण्यम् - शुभप्रकृतिलक्षणं वा पाप-पुण्यविपर्ययलक्षणं वा 'णेव सन्नं गिवेसर' नैवम्-नेहशीं संां-बुद्धि निवेशयेत् कुर्यात्, किन्तु - (अस्थि पुण्णे व पावे वा) अस्ति-विद्यते पुण्यं वा पापं वा ( एवं सन्नं णिवेसए) एवम् एतादृशीमेव संज्ञां बुद्धिं निवेशयेत् कुर्यादिति ॥ १६ ॥
टीका- 'goणे व पावे वा णत्थि' पुण्यं वा शुभप्रकृतिकक्षणम् यमाश्रित्य पुण्यात्मा इति व्यपदेशो मावि, पापं वा - अशुभक्रियाजनितमधोगतिकारणम्, येन नरकनिगोदादिकुगतिर्भवति, येन वा पापात्मेति व्यपदेशो जायते, इमे
५१२
'णस्थि पुण्णेव पावे वा' इत्यादि ।
शब्दार्थ- ' णत्थि पुण्णे व पात्रे वा नास्ति पुण्यं वा पापं वा' पुण्य नहीं है, अथवा पाप नहीं है 'वं लन्न निवेशए-नैवं संज्ञां निवेशयत्' ऐसी बुद्धि धारण करना उचित नहीं है किन्तु 'अस्थि पुण्णे व पायें वा अस्ति पुण्यं वा पापं वा' पुण्य और पाप है 'एवं सनं निवेप्लए- एवं संज्ञां निवेशयेत्' ऐसी बुद्धि धारण करना उचित है || १६ ||
अन्वयार्थ - पुण्य नहीं है अथवा पाप नहीं है, ऐसी बुद्धि धारण करना उचित नहीं' है, किन्तु पुण्य और पाप है ऐसी बुद्धि धारण करना उचित है ॥ १६॥
टीकार्थ-- शुभ प्रकृतियों को कहते हैं जिनके कारण 'यह पुण्यात्मा है, ऐसा व्यवहार होता है वह पुण्य है । जो अशुभ क्रिया से उत्पन हो और अधोगति का कारण हो वह पाप कहलाता है । इससे नरक 'णत्थि पुण्णेत्र पावे वा' त्याह
शब्दार्थ –'त्थि पुणे व पावे वा नास्ति पुण्यं वा पाप' वा' एय नथी, अथवा पाय पशु नथी 'णेव' सन्नं निवेए-नैव संज्ञां निवेशयेत्' मा प्रभा બુદ્ધિથી વિચારવું તે ખરાખર નથી પરંતુ 'अस्थि पुण्णे व पावे वा - अस्ति पुण्यं वा पावा' एय भने पाप है एवं सन्नं निवेस एवं संज्ञां निवेशयेत्' से प्रभावेनी युद्ध धारण ४२वी योग्य छे. ॥१६॥
અન્નયા ——પુણ્ય નથી. અને પાપ પણ નથી. એ રીતની બુદ્ધિ ધારણ કરવા ચેગ્ય નથી. પરંતુ પુણ્ય છે અને પાપ પશુ છે. એવી બુદ્ધિ ધારણ કરવી જોઇએ. ૧૬૫
ટીકા--શુભ પ્રકૃતિચેા ખતાવવામાં આવે છે–જેનાથી આ પુણ્યાત્મા છે, એ પ્રમાણેના વ્યવહાર થાય છે, તે પુણ્ય છે અને જે અશુભ ક્રિયાથી ઉત્પન્ન થયેલ હાય અને અધગતિનું કારણુ હાય તે પાપ કહેવાય છે. આનાથી