SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ सार्थबोधिनी टीका fद्व. श्रु. अ. ५ आचारयुतनिरूपणम् ५०७ केचन दुःखिनो भवन्ति । एतादृशं वैचित्र्य धर्माऽधर्मयोः सत्वे सत्येव समर्थयितुं शक्येत, नाऽन्यथा । यद्यपि कारणं कालादिरपि भवति, तथापि धर्माऽधर्म सहकृतानामेव कालादीनां कारणत्वस्वीकारात् । तदुक्तं शास्त्रे - 'न हि कालादिर्दितो केवळएहितो जायए किंचि चि । इह मुग्गरंधणाइविता सच्चे समुदिया हेऊ' ॥ इति ॥ अतो धर्माधर्मो न स्वः, इति कथमपि विवेकिभिः स्वीकर्तुं न शक्यते ।' अत - 'धम्मे' धर्मः श्रुतचारित्राख्य आत्मपरिणामः । 'अधम्मे' अधर्मः मिथ्यात्वाऽविरतिममादकषाययोगाः आत्मपरिणामाः अधर्मपदवाच्याः । 'अत्थि' सन्ति 'एवं सन्नं णिवेसर' इति संज्ञां निवेशयेत् कुर्यात् । अर्थात् कुशास्त्रपरिशीलनजनितमति परि यज्य शास्त्रजनितमति धारयेत् 'धर्माधर्मौ स्तः' एतादृशीमिति ||१४|| होने वाले मनुष्यों में कोई भाग्यवान् या कोई बहुत सुन्दर होते हैं और कोई अभागे या कुरूप होते हैं, कोई सुखी और कोई दुःखी होते हैं । इस प्रकार की विसदृशता धर्म अधर्म के होने पर ही सिद्ध हो सकती है; अन्यथा नहीं यद्यपि काल आदि भी यथायोग्य कारण होते हैं, तथापि धर्म और अधर्म से सहकृत हो कर ही वे कारण हो सकते हैं। शास्त्र में कहा है-'न हि कालादिहितो' इत्यादि । अकेले काल आदि से कोई भी कार्य उत्पन्न नहीं हो सकता। मूंग का पकना भी अकेले काल आदि को कारण मानने पर सिद्ध नहीं हो सकता । अतएव धर्म अधर्म काल आदि सब मिलकर ही कारण होते हैं। इस प्रकार विवेकी जन किसी भी प्रकार स्वीकार नहीं कर सकते कि धर्म और अधर्म का अस्तित्व नहीं है अतएव धर्म अर्थात् श्रुत કાઈ ભાગ્યવાન્ અને સુંદર હાય છે. તથા કેઈ અભાગીયા અને કદરૂપા હ્રાય છે. કાઇ સુખી અને કાઈ દુઃખી હાય છે. આવા પ્રકારનું વિષમપણુ ધર્મ અને અધમ હાય તાજ સિદ્ધ થાય છે. અન્યથા નહીં. જોકે-કાલ વિગેરે પણ યથાયેાગ્ય કારણુ હાય છે. તે પશુ ધર્મ અને અધર્મથી સહેકૃત થઈને ४ तेथे अरथ । राडे हे शास्त्रमां है--' न हि कालादिहिंतो' छत्याहि એકલા કાલ વિગેરેથી કાઈ પણુ કાર્ય સિદ્ધ થઈ શકતુ નથી. ‘મગ પકવવાનુ પશુ એકલા કાળ વિગેરે માનવાથી સિદ્ધ થતું નથી. તેથી જ ધમ અધમ કાલ વિગેરે બધા મળીને જ કાણુ અને છે. આ રીતે વિવેકી મનુષ્યા કાઈ પણ એક પ્રકારના સ્વીર- કરી શકતા નથી. કે–ધમ અને અધર્મ તુ અસ્તિવ નથી. તેથી જ ધ'નું અસ્તિત્વ અર્થાત્
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy