________________
४९६
सूत्रकेतागसत्र व्यापादयितुमशक्यत्वात् अपि तु इन्द्रियादि व्यापादनेन हिंसा भवति किं च भाव. युक्तस्यैव कर्मवन्धो भवति, न हि औषधं कुर्वतो वैद्यस्य आतुरविपत्तौ हिंसा भवति वैद्याप मारणविषयकाध्यवसायामानान्, सर्वत्रु द्वया रज्जुनतोऽपि जनस्य भावदुष्टत्वद् हिंसा भवत्येवेति भावः ॥७॥ मूलम्-आहाकम्माणि भुजंति, अण्णमपणे सकम्मुणा।
उवलित्ते त्ति णो जाणिजा, अणुवलित्ते त्ति वा पुणो ॥८॥ एएहि दोहिं ठाणहि, ववहारो ण विज्जई। एएहिं दोहिं ठाणेहि, अणायारं तु जाणए ॥९॥ छाया--आधाकर्माणि भुजते, अन्योऽन्यं स्वकर्मणा ।
उपलिप्तानिति जानीयादनुलिप्तानिति वा पुनः ।।८। आभ्यां द्वाभ्यां स्थानाम्या, व्यवहारो न विद्यते ।
आभ्यां द्वाभ्यां स्थानाभ्यामनाचारं तु जानीयात् ॥९॥ किन्तु मारने वाले का हिसारूप अव्यवसाय ही हिंसा का कारण है। वैद्य सद्भावनापूर्वक रोगी का उपचार कर रहा हो और रोगी की मृत्यु हो जाय तो वैद्य को उसकी हिंसा का पाप नहीं लगता, क्योंकि वैद्य का अभिप्राय उसे मारने का नहीं होता। इसके विपरीत यदि कोई सर्प समझ कर रस्सी को मारता है तो भाव से दुष्ट होने के कारण वह हिंसा का भागी होना है ॥७॥ ___'आहाकम्माणि भुजेति' इत्यादि।
' शब्दार्थ-'आहाफम्माणि भुजंति-आधाकर्माणि भुञ्जते' साधुके लिए षटूकायका उपमर्दन करके तैयार किया गयो आहार पानी आदि મારવાવાળાને હિંસારૂપ અધ્યવસાય-વ્યવહાર પ્રવૃત્તિ જ હિંસાનું કારણ છે. વૈધ સદ્દભાવના પૂર્વક રોગીને ઉપચાર કરી રહેલ હોય, અને રેગી મરી જાય, તે વૈદ્યને તેની હિંસાનું પાપ લાગતું નથી. કેમકે વૈદ્યને હિતુ તેને મારવાને હેતે નથી તેજ પ્રમાણે જે કઈ સપ સમજીને દેરીને મારે છે, તે ભાવથી દુષ્ટ હોવાના કારણે તે હિંસાને ભાગી બને છે પાછા
आहाकम्माणि मुंजंति' त्याह
शाय-- 'आहाकम्माणि मुंजंति-आधाकर्माणि भुञ्जते' पट्य नु 64. મર્દન (હિસા) કરીને સાધુ માટે તૈયાર કરવામાં આવેલ આહાર પાણી વિગેરે