SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि.श्रु. अ.४ प्रत्याख्यानक्रियोपदेशः सिद्धमेवेदं सत्यं नाऽस्माभिरसत्यभाषणं क्रियते-इति सिद्धान्तिनां सिद्धान्तः । ततः परमाचार्यों वक्ति-भो भो:-अत्र विषये भगवता तीर्थकरेण वधकदृष्टा..., न्तोऽपि दर्शितः, इत्येतदर्थं प्रतिपादयति, सुधर्मस्वामी पाह-'तत्थ खलु भगवया" तत्र खलु-शि वाक्यालङ्कारे भगवता 'वहए दिटुंते पण्णत्ते' वधकदृष्टान्ता प्राप्त:-कथितः से जहाणामए वहए सिया' तद्यथानाम वधका स्यात् 'गाहावः, इरस वा' गाथापते वा 'गाह इपुत्तस्स वा' गायापतिपुत्रस्य चा, 'रणो वा राज्ञो वा 'रायपुरिसस्त वा' राजपुरुषस्य वा 'ख' क्षणम्-समयमवसरं का, 'लधुणं' लवा-माप्य 'पविस्सामि' प्रवक्ष्यामि-प्रवेशं करिष्यामिः 'खणं.. लदधृण वहिस्सामि' क्षणं लब्ध्वा वधिण्यामि, 'संपहारेमाणे' सम्पधारयन-तद्वि. षयकं विचारं मनसि कुर्वन् ‘से कि नुहुनाम से वहर' स कि नु, नाम वधा, 'से, तस्य विन्ताविषयस्य 'गाहावइस्स' गाथापतेः 'गाहावइपुत्तस्स वा' गाथापतिपुत्रस्य वा 'रणो वा' राज्ञो वा 'रायपुरिसस्स वा राजपुरुषस्य वा 'खणं लघृण', क्षणं लब्ध्वा 'पविस्तामि' मवेक्ष्यामि खण लधृगं बहिस्सामि' क्षणं लब्ध्वा वधिष्यामि । 'संपहारे माणे' संप्रधारयन्-विनिश्चिन्वन् 'दिया वा रायो वा मुत्ते वा पापों से निवृत्त नहीं होता है, उसे अवश्य ही पापकर्म का बन्ध होता है। यह सत्य प्रत्यक्षसिद्ध है । अतएव हमारा कथन असत्य नहीं है। यही सिद्धान्तवेत्ताओं का सिद्धान्त है। आचार्य श्री पुनः कहते हैं-इस विषय में तीर्थंकर भगवान् ने वधक का दृष्टान कहा है, वह इस प्रकार है-कोई वधक किसी गाथापति का, गाथापति के पुत्र का, राजा का अथवा राजपुरुष का वध करना चाहता है और विचार करता है कि मौका पाकर में इसके घर में प्रवेश करूंगा, मौका पाकर इसका बध करूंगा, इस प्रकार मन में विचार करता हुआ वह पुरुष गाथापति, गाथापति पुत्र, राजा अथवा राज. પાપકર્મને બંધ થાય છે. આ સત્ય પ્રત્યક્ષ સિદ્ધ છે. તેથી જ અમારું કથન અસત્ય નથી. આજ સિદ્ધ તને જાણનારાઓને સિદ્ધાંત છે. આચાર્ય શ્રી ફરીથી કહે છે– આ વિષયમાં તીર્થકર ભગવાને વધકનું દુષ્ટાન્ત કહેલ છે. તે આ પ્રમાણે છે કે હિંસક પુરૂષ કઈ ગાથા પતિને કે ગાથાપતિના પુત્રને, ૨ જાને અથવા રાજપુરૂષને વધ કરવાની ઈચ્છા કરે છે, અને તે વિચાર કરે છે કે-લાગ જોઈને આના ઘરમાં પ્રવેશ કરીશ અને લાગ જોઈને આને વધ કરીશ. આ પ્રમાણે મનમાં વિચાર કરતે થકે તે પુરૂષ ગાથાપતિ, ગાથાપતિ પુત્ર, રાજા અથવા રાજપુરૂષના ઘરમાં અવસર
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy