________________
समयार्थबोधिनी टीका द्वि श्रु. अ.३ आहारपरिशानिरूपणम् १९ उदकयोनिकेपदकेषु त्रसपागतया विवर्त्तन्ते । तिष्ठन्त्यस्मिल कोकेऽने के जीवा स्वकृतपुराकृत कमरशमाः सन्तो वमन्त उदकयोनिके पूदकेपु समागवन्तस्तत्रउदकयोनिकेपु उद के पु त्रमनीवरूपेण समुत्पन्नाः। ते जीवा तेसिं उदगजोणियाण उदगाणं सिणेहमाहारेति' ते-उदक योनिका जीना स्तेपामेव उदक योनि कानामुदकानां स्नेहमाहारयन्ति-स्नेह-स्निग्यमावमाहारयन्ति । 'ते जीवा आहा. रयन्ति पुढवीसरीरं जार सं' ते जीवा आहारयन्ति पृथिवीशीरं यावत्स्यात् । 'ते-उदकयोनिका उदके स्थिताः सनीगः पृथिव्यादीनामपि शरीर भक्षयन्ति, 'अवरे वि य णं तेसिं उदगजोणियाणं तसाणाणं सरीरा णाणावण्णा जाव मक्खाय' अपराण्यपि च खलु तेपामुदकयोनिकानां त्रसपाणानां शरीराणि
नानावर्णानि याबदाख्यातानि, नानावर्णगन्धरसस्पर्शयुक्तानि भवन्तीति तीर्थकृता . आख्यातानि प्रतिपादितानि ॥ सू०१७-५९॥
__मूलम्-अहावरं पुरक्खायं इहेगइया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थ वुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अगणिकायत्ताए विउति ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसि तसथावरजोणियाणं अगगीणं सरीरा णाणावण्णा जाव मक्खायं, सेसा तिन्नि आलावगा जहा उदगाणं । अहावरं पुरक्खायं इहेगइया सत्ता णाणाविहजोणियाणं जाव कम्मणियाणेणं तत्थ वुक्कमा, णाणाविहाणं तसंथावराणं होते हैं। वे जीव उदकयोनिक उदक के स्नेह का आहार करते हैं। वे पृथ्वी आदि के शरीर का भी आहार करते हैं। उन उदकयोनिक बस प्राणियों के नाना वर्ण रस गंध स्पर्श वाले नाना शरीर होते हैं। ऐसा तीर्थंकर भगवान् ने कहा है ॥१७॥ ઉદકના સ્નેહને આહાર કરે છે. તેઓ પૃથ્વી વિગેરેના શરીરને પણ આહાર 'ર છે. તે ઉદકોનિક ત્રસ પ્રાણિયાના અનેક વર્ણ, ગંધ, રસ અને સ્પર્શ વાળા અનેક શરીરે હોય છે. એ પ્રમાણે તીર્થકર ભગવાને કહ્યું છે. સૂંઠ